याहू स्पोर्ट्स-वनफ़ुट्बाल् साकर् हब
संयुक्तराज्यामेरिका-मेक्सिको-केनडा-देशयोः 2026 तमवर्षस्य फ़ीफ़ा-विश्वकप्-स्पर्धायाः प्राक् याहू-स्पोर्ट्स् स्वस्य साकर्-विषयवस्तु वर्धयति। सहभागितायाः माध्यमेन, वन्-फ़ुट्बाल्-क्रीडायाः वार्ताः विश्लेषणं च विश्वव्यापि लीग्-स्पर्धासु च याहू-स्पोर्ट्-संस्थायाः प्रायः 90 दशलक्षं उपयोक्तृभ्यः प्राप्यते। सह-ब्राण्ड्-याहू-स्पोर्ट्स्-वन्-फूक्बाल्-हब्, वन्-फ़ाण्ड्स् इत्यस्य मूल-सहभागि-विषयवस्तूनां पुस्तकालयात्, तस्य 24/7 न्यूस्रूम् इत्यतः च साकर्-प्रसारणं प्रदास्यति।
#SPORTS #Sanskrit #CZ
Read more at Sportico
एन्. सी. ए. ए. प्रतियोगितायाः मुख्यांशान
1939-ओरेगन्-राज्यं ओहियो-राज्यम् 46-33 पराजित्य प्रथमं एन्. सी. ए. ए. पुरुषाणां बास्केट्बाल्-प्रतियोगितां जितवान्। 1942-जो लूयिस् इत्ययं षष्ठक्रमेण अबे सिमोन् इत्येनं पराजित्य स्वस्य विश्व-हेविवेट्-उपाधिं धारयति। 1960 तमे वर्षे बोस्टन्-सेल्टिक्स् इत्ययं सेण्ट्-लूयिस्-हाक्स् इत्यस्य विरुद्धं विजयस्य प्रथमार्धे 76 अङ्कान् प्राप्य एन्. बी. ए. अन्तिम-अङ्कस्य अभिलेखम् अस्थापयत्।
#SPORTS #Sanskrit #US
Read more at Region Sports Network
नवरातिलोवा महिला-क्रीडासु ट्रान्सजेण्डर-महिलानां रक्षणं करोति
टेनिस्-क्रीडायाः प्रतिमा मार्टिना नवरातिलोवा इत्येषा महिलानां क्रीडासु निष्पक्षतायाः प्रमुखा समर्थिका अस्ति। सा आस्ट्रेलिया-देशस्य साकर्-लीग् इत्यस्मिन् स्पर्धां कुर्वतां ट्रान्सजेण्डर्-महिलानां विषये लेखानां प्रतिक्रियाम् अददात्। द फ़्लैङ्ग् ब्याट्स् एफ्. सी. इति सम्बद्धः क्लब् बेरिल् एक्रोय्ड् कप् जितवान्।
#SPORTS #Sanskrit #US
Read more at Fox News
पार्टिङ्ग्टन्-क्रीडा-ग्रामः सर्वकारस्य लेवलिङ्ग्-अप्-निधिद्वारा 18 मिलियन् पौण्ड् प्राप्नुयात्
ट्रैफोर्ड्-परिषदः सर्वकारस्य लेवलिङ्ग्-अप्-फण्ड् इत्यस्य आकस्मिकफलस्य कारणात् पुनर्निर्माणार्थं स्वकीय-योजना-प्राधिकरणं प्रति आवेदनं कृतवती। योजनायां द्वितल-विस्तारः, बहु-उपयोग-क्रीडाक्षेत्रस्य (एम्. यू. जी. ए.) पुनर्निर्माणं, अतिरिक्त-कार्-पार्किङ्ग्, बाह्य-प्रकाशः, सैकल्-आश्रयस्थानानि, चापेल्-लेन्-सौकर्ये एकः बिन्-भण्डारः च अन्तर्भवन्ति। एषा परियोजना सम्पूर्णे यू. के.-देशे 100 तः अधिकेषु परियोजनासु अन्यतमा अस्ति यस्याः £ 2.1bn इत्यस्य भागः उद्योगस्य सृष्ट्यर्थं, आर्थिकवृद्ध्यर्थं च प्राप्यते।
#SPORTS #Sanskrit #GB
Read more at Manchester Evening News
ब्रैडफोर्ड स्पोर्ट्स अवार्ड्स-स्पोर्ट्स्मन् आफ् द इयर
ब्राड्फोर्ड्-स्पोर्ट्स्-अवार्ड्स् इत्यस्य स्पोर्ट्स्मन्-आफ्-द-इयर् इत्यस्य अन्तिमद्वये एकः इति तासिफ्-खान् इति घोषितः अस्ति। सः मासद्वयेभ्यः न्यूनकाले ब्र्याड्फोर्ड्-नगरस्य लैफ़्-सेण्टर्-इवेण्ट्स् मध्ये पुरस्कारम् गृहं ग्रहीतुं अपेक्षते। मुकुटस्य कृते तस्य एकमात्रः प्रतिद्वन्द्वी भूतपूर्वः ब्राड्फोर्ड् बुल्स्-क्रीडालुः रोस् पेल्टियर् अस्ति, यस्य च्याम्पियन्शिप् तथा लीग्-1 मध्ये उत्कृष्टं रग्बी-लीग्-वृत्तिजीवनं जमैका-देशस्य कृते 11 केप्स् इत्यनेन पूरितम् आसीत्।
#SPORTS #Sanskrit #GB
Read more at Telegraph and Argus
स्काट्लैण्ड्-देशस्य लियाम् कूपर्-"वयं निराशाः" इति
हेम्प्डेन्-नगरे उत्तर-ऐर्लेण्ड्-देशस्य विरुद्धं 1-0 पराजयानन्तरं स्काट्लण्ड्-देशः रक्षात्मकरूपेण उन्नतः भवितुम् अर्हति। लियाम् कूपर् वदति यत् स्काट्लैण्ड्-देशः सहनशीलाः भवितुम् अर्हति तथा तत् कुर्वतां दलं विच्छिन्नं कर्तुम् अर्हति। "इदं शिबिरं अस्माभिः यथा अपेक्षितं तदनुसारं न जातम्" इति सः वदति।
#SPORTS #Sanskrit #GB
Read more at BBC.com
क्रीडायां जाति-समानतायाः परम्पर
टी. आर्. ए. आर्. ऐ. ऐ. ऐ. एस्. उपदेशकसमूहः क्रीडा-परिषदैः सह उपायानां सहविन्यासं कर्तुं, तथा च वर्णद्वेष-विरोधं प्रति अस्माकं योजनानां कार्याणां च परीक्षणं चुनौतीकरणं च कर्तुं निरन्तरं कार्यं करोति। ते कृष्णवर्णीय-समुदायनेतृणां मूल्यवानसमूहरूपेण एवं कुर्वन्ति, ये अस्माकं क्षेत्रे जातिवादस्य निवारणस्य विषये क्रीडा-परिषदाः आधारभूताः भवेयुः इति निश्चेतुं स्वसमयः निपुणता च प्रददति।
#SPORTS #Sanskrit #GB
Read more at Sport England
प्रीमियर् लीग्-प्रीमियर् लीग् विघटनाय दण्डनीयः अस्ति
नाटिंग्हाम्-फ़ारेस्ट् इतीदं चतुर्णां बिन्दूनां न्यूनतां प्राप्नोत्, यत् तान्त्रिक-उल्लंघनम् आसीत्। लेस्टर्-सिटी तथा चेल्सी इत्येतयोः प्रशंसकाः यदि वित्तीय-प्रहारितानां पुरुषाणां फाउल् इत्यस्य पार्श्वे भवन्ति तर्हि ते प्रकम्पिताः भवेयुः। नियमाः अत्यन्तं जटिलानि सन्ति, तथा च कार्यान्वयनं विचित्रम् अस्ति। यावत् निर्णयानां विरोधः न भवति तावत् वयं न जानीमः यत् कः निर्वासितः इति।
#SPORTS #Sanskrit #TZ
Read more at BBC.com
फोर्ड् मस्टाङ्ग् इत्यस्य सप्तमः दशकः आरभत
फ़ोर्ड् मस्टाङ्ग् इत्ययं 2023 यू. एस्. पञ्जीकरणस्य आधारेण अमेरिकादेशस्य सर्वाधिकविक्रयिता क्रीडा-कार्-यानरूपेण पोल्-स्थाने सप्तमं दशकम् आरभत। 2023 तमे वर्षे 59,000 तः अधिकाः ग्राहकाः मस्टाङ्ग्-यानस्य वितरणम् अकुर्वन्, येन विगतदशके फ़ोर्ड्-संस्थया प्रदत्ताः प्रायः 1 दशलक्षं पोनी-कार्-यानानि आसन्। मस्टाङ्ग् इत्यस्य 60 तमस्य वार्षिकोत्सवस्य भागरूपेण, फ़ोर्ड् इत्यनेन अस्मिन् सप्ताहे विशेषस्य वर्मिलियन्-रेड् तथा एबोनी-ब्ल्याक्-चिह्नस्य आरम्भः कृतः।
#SPORTS #Sanskrit #ZA
Read more at Ford
फ़स्ट् सिटिज़न्स् स्पोर्ट्स्वुमन् आफ़् द इयर् पुरस्कार
2019 तमस्य वर्षस्य आगस्ट्-मासस्य 3 दिनाङ्के शनिवासरे पेरू-देशस्य लिमा-नगरे प्यान्-अमेरिकन्-क्रीडायाः समये सैक्लिङ्ग्-ट्र्याक्-स्प्रिण्ट्-पुरुषाणां सेमीफ़ैनल्-हीट्-1 इत्यस्मिन् मिशेल्-ली-अह्ये तथा निकोलस्-पाल् च स्पर्धाम् अकुर्वन्। 31 वर्षीयः अच्ये इत्येषः चतुर्थः पुरस्कारविजेता आसीत्, यः पूर्वं 2016,2017 तथा 2018 तमे वर्षे च पुरस्कारम् अवाप्नोत्, तथा च 25 वर्षेषु एषः तृतीयः सम्मानः आसीत् यतः सः 2019 तथा 2021 तमे वर्षे च प्रतिष्ठितपुरस्कारम् अवाप्नोत्।
#SPORTS #Sanskrit #ZA
Read more at Caribbean Life