महाविद्यालयस्य बास्केट्बाल्-क्रीडायाः प्रोप्-बेटस् इत्येते वर्धमानानि सन्ति-एन्. सी. ए. ए. पत्रिका-विमोचनम
एन्. सी. ए. ए. अध्यक्षः चार्ली बेकर् इत्ययम् एकम् वक्तव्यं प्रकाशितवान् यत् ये सर्वे राज्यानि क्रीडा-जूदं वैधीकृतवन्तः, ते महाविद्यालय-क्रीडा-कार्यक्रमाणां कृते व्यक्तिगत-प्रोप्-बेटस् इत्यस्य उपलब्धेः निषेधं विधिं पालयन्तु इति। बेकर्-वर्यस्य वक्तव्यं तदा आगतम् यदा एन्. बी. ए. अस्य वर्षस्य आरम्भे प्रोप्-बेटिं-क्रियायाः अन्वेषणस्य मध्ये अस्ति। एन्. सी. ए. ए. छात्र-क्रीडकानां रक्षणार्थं, क्रीडायाः अखण्डतायाः रक्षणार्थं च क्रीडा-सट्टेबाजी विषये रेखाङ्कनं कुर्वन् अस्ति।
#SPORTS #Sanskrit #MX
Read more at Yahoo Sports
महिला-क्रीडाः-समर्पित-महिला-क्रीडा-विपणिं निर्मातुं ग्रूप्-एम
ग्रूप्-एम्, एडिडास्, अल्ली, कोयिन्बेस्, डिस्कवर् ®, गूगल्, मार्स्, नेशन्वैड्, यूनिलीवर्, यूनिवर्सल् पिक्चर्स् इत्यादिभिः विज्ञापनदातृभिः सह 2024-2025 अप्फ्रण्ट् इत्यनेन आरभ्य प्रथम-दर्शनम्, प्रथम-विपण्य-अवसरान् च अन्वेष्टुं शक्नोति। डेलायिट् इत्यस्य मतानुगुणं 2024 तमे वर्षे महिलानां क्रीडायाः राजस्वः $1 बिलियन्-तः अधिकः भवेत् इति परिकल्पितम् अस्ति।
#SPORTS #Sanskrit #AR
Read more at GroupM
याहू-क्रीडाः साकर्-मञ्चेन वन्-फ़ुट्बाल् इत्यनेन सह सहभागित्वं करोति
याहू-स्पोर्ट्-संस्था अन्ताराष्ट्रिय-साकर्-मञ्चेन वन्-फ़ुट्बाल् इत्यनेन सह सहभागित्वं कुर्वती अस्ति येन क्रीडायाः प्रसारणार्थं नूतनं हब् उद्घाट्यते। अस्य वर्षस्य अन्ते याहू इत्यस्य जालपुटे तथा आप्-मध्ये यू. एस्. तथा केनडा-देशयोः उपयोक्तृभ्यः सह-ब्राण्ड्-वर्टीकल इति उपलभ्यते। इदं वैश्विक-लीग्-कृते, अन्ताराष्ट्रिय-प्रतियोगितानां कृते च वार्ताः वीडियो च आयोजयिष्यति।
#SPORTS #Sanskrit #CH
Read more at Sports Business Journal
महिला-क्रीडाः-क्रीडाविश्वे नूतनक्रीडा आरब्धा
ग्रूप्-एम् इत्येषा 2024 तमे वर्षे महिलानां क्रीडानां कृते स्वस्य ग्राहकैः व्ययितस्य धनस्य परिमाणं द्विगुणीकर्तुं प्रतिज्ञां कृतवती। एषा संस्था पूर्वमेव एडिडास्, अल्ली, कोयिन्बेस्, डिस्कवर्, गूगल्, मार्स्, नेशन्वैड्, यूनिलीवर् तथा एन्. बी. सी. युनिवर्सल् इत्यस्य यूनिवर्सल् पिक्चर्स् इत्यादीनां विज्ञापनदातृभ्यः रुचिं प्राप्तवती अस्ति।
#SPORTS #Sanskrit #CH
Read more at Variety
एबिलीन् क्रिश्चियन् विश्वविद्यालयेन क्रीडा-नेतृत्वविषये आन्लैन्-विज्ञानस्य स्नातकोत्तरस्य आरम्भः कृतः
एबिलीन् क्रिश्चियन् विश्वविद्यालयेन (ए. सी. यू.) क्रीडा-नेतृत्वविषये नूतनं आन्लैन्-स्नातकोत्तरपदवीं प्रारब्धम्। एषः कार्यक्रमः आवश्यककौशलयुक्ताः स्नातकविद्यार्थिनः रणनीतिभिः च सज्जीकर्तुं परिकल्पितः अस्ति, येन क्रीडकाः स्वस्य अधिकतमक्षमतां प्राप्तुं मार्गदर्शयन्ति, तथा च क्रीडा-व्यवसाय-नेतारः सङ्गठनात्मकं प्रदर्शनं अधिकतमं कर्तुं शक्नुवन्ति। विविध-क्रीडा-विन्यासेभ्यः छात्रान् आकर्षयितुं आशया, कार्यक्रमः पूर्वमेव डेल् मैथ्यूस् इत्यादिभ्यः उच्च-वृत्तिकर्तृभ्यः सकारात्मिका रुचिम् आप्नोत्।
#SPORTS #Sanskrit #CH
Read more at Yahoo Finance
महिलानां क्रीडाः-अग्रिमः महान् विषयः
2024-25 अग्रिम-विपण्याः पूर्वमेव, ग्रूप्-एम्, प्रायः उपेक्षित-खण्डस्य विरुद्धं व्यवहारार्थं समर्पितं विपणि-स्थानं विकसयितुं कार्यं कुर्वन् अस्ति। एड्डीडास्, यूनिलीवर्, गूगल्, डिस्कवर्, मार्स्, नेशन्वैड्, यूनिवर्सल् पिक्चर्स् इत्यादयः ग्रूप्-एम्-ग्राहकाः ये वसन्तकाले/ग्रीष्मकाले विज्ञापनविक्रयस्य समये स्वस्याः महिलानां क्रीडायाः व्ययं वर्धयितुं पूर्वमेव प्रतिज्ञां कृतवन्तः सन्ति।
#SPORTS #Sanskrit #CH
Read more at Sportico
महिलानां क्रीडानां कृते माध्यमानां व्ययं द्विगुणीकर्तुं ग्रूप्-एम
ग्रुप्-एम् इत्येषा अस्मिन् वर्षे अग्रिम-विपण्या सह प्रभावीं स्वतन्त्रां महिलानां क्रीडा-विपणिं निर्मातुं प्रयतते। ततः परं मित्रपक्षः राष्ट्रिय-महिला-साकर्-लीग्-च्याम्पियन्शिप्-स्पर्धां प्रैम्-टैम्-स्लाट् मध्ये स्थानान्तरयितुं सी. बी. एस्.-संस्थां प्रत्याययत्, तथा च लीग् इत्यस्य प्रायोजकत्वं पञ्चवर्षाणि यावत् विस्तारयत् इति ग्रूप्-एम्-यू. एस्. इत्यस्य मुख्यविपणन-अधिकारिणी आन्द्रिया ब्रिम्मर् अवदत्।
#SPORTS #Sanskrit #CH
Read more at Digiday
ऐप्पल टीवी +-ऐप्पल न्यूटन ऑफ़ स्ट्रीमिं
आपल्-टी. वी. + इत्यस्य मूल्यं एतावत् न्यूनं भवति यत् नील्सन्-पै-चार्ट् इत्यपि शीर्ष-स्ट्रीमिङ्ग्-सेवाः न कल्पयति। तुबी, म्याक्स्, पारामौण्ट् + इत्यादिभ्यः औट्लॆट्स् इत्येतेभ्यः, प्लूटो-टी. वी. इत्याख्येभ्यः च बहु दूरे अस्ति। आपल्-संस्थायाः सम्मुखे विद्यमानः कठिनः कार्यः अस्ति यत् क्षितिजस्य उपरि अत्यल्पः एव दृश्यते यः, न्यूनातिन्यूनं क्रीडासु, गतिं परिवर्तयितुं शक्नोति।
#SPORTS #Sanskrit #AT
Read more at Awful Announcing
क्रीडा-ट्रेडिङ्ग्-कार्ड्-उद्यमस्य नियन्त्रणं धर्मान्धराः स्वीकरोति वा
क्रीडा-अनुज्ञापत्र-उद्योगस्य प्रायः प्रत्येकस्मिन् क्षेत्रे धर्मान्धराः प्रबलाः क्रीडकाः अभवन्। एषः दलस्य टोपिभ्यः आरभ्य लोगो-अलङ्कृत-अनुज्ञापत्र-फलक-फ्रेम् इत्येतान्, पक्षिगृहान् च सर्वान् निर्माति, विक्रीयति च। विगतकेषु वर्षेषु, लीग्-संस्थाः निर्मातारः च विशिष्टानां अनुज्ञापत्राणां पक्षम् अगृह्णन्-एते सन्धयः येन सुनिश्चितं भवति यत् केवलं एकस्याः कम्पेनी-विशेषस्य एव स्वोत्पादानां कृते लीग्-संस्थायाः व्यापारचिह्नं उपयोक्तुं अधिकारः भविष्यति इति।
#SPORTS #Sanskrit #DE
Read more at The Conversation
नेट्फ़्लिक्स् एम्ब्रेस्-स्पोर्ट्स
नेट्फ़्लिक्स् इत्यस्य प्रथमः प्रत्यक्ष-क्रीडा-कार्यक्रमः, गोल्फ़्-प्रतियोगिता, नवेम्बर्-मासे अभवत्। नेट्फ़्लिक्स्-संस्था सद्यः एव 10 वर्षाणि यावत् वर्ल्ड्-रेस्लिङ्ग्-एण्टरटेन्मेण्ट् इत्यस्य प्रसारार्थं $5 बिलियन् इत्यस्य व्यवहारस्य अनावरणम् अकरोत्। क्रीडायां डब्ल्यू. डब्ल्यू. ई. इत्यनेन सह सहभागित्वं अद्यापि संस्थायाः बृहत्तमं कार्यम् अस्ति। डब्ल्यू. डब्ल्यू. ई. ल्याटिन्-अमेरिका-एशिया-देशयोः लोकप्रियम् अस्ति, द्वयोः क्षेत्रयोः यत्र नेट्फ़्लिक्स् इत्यस्य विस्तारः अपेक्षितः अस्ति।
#SPORTS #Sanskrit #CZ
Read more at Fortune