बास्केटबाल्-क्रीडायाः इतिहास
1942-स्ट्यान्फोर्ड् एन. सी. ए. ए. पुरुषाणां हूप्स् प्रतियोगितायां डार्ट्मौत् <ऐ. डि. 1> इत्येतं पराजयत। 1950 तमे वर्षे सि. सि. एन्. वै. संस्थया ब्राड्ली <ऐ. डि. 1> इत्येतं पराजित्य एन्. ऐ. टि. उपाधिः प्राप्तः। 1963 तमे वर्षे ए. एफ्. एल्. दलस्य न्यू यार्क् टैटन्स् इत्ययं स्वस्य नाम न्यू यार्क् जेट्स् इति परिवर्तयत्। 1972 तमे वर्षे लेकर्स्-दलस्य गेल् गुड्रिच् इत्येषा एन. बी. ए.-क्रीडायाः प्ले-आफ़्-क्रीडायां विना मिस्-सर्वाधिकं फ्री-थ्रो-क्रीडां कृत्वा अभिलेखम् अस्थापयत्। 1982-लूसियाना टेक् चेनी स्टेट् 76-62 इत्येतं पराजित्य प्रथमवारं विजयं प्राप्नोत्।
#SPORTS #Sanskrit #LT
Read more at Region Sports Network
प्रेमस्य प्रसारः करोतु
गर्ल्स्-साकर्-एमेरौ ब्लेडेन्, मिड्वे मिडल् मध्ये, सायं 4 वादने लेन्वाण्ड् पार्क् कोच् पिच् मेट्स् वर्सस् रायल्स् मध्ये ऎलिज़बेट्टौन् डी. वै. बि. इत्यस्य निर्माणं करोतु। डायमण्डबैक्स्, याङ्कीस् तथा याङ्कीस्, सायं 6 वादने कौण्टि-पार्क्-ब्लू-राक्स् इत्यत्र ब्लास्ट्बाल्, ऎमराल्ड्स्, रेड्विङ्ग्स्, बुल्स्, हुक्स्, मड्क्याट्स् च।
#SPORTS #Sanskrit #SN
Read more at BladenOnline.com
उत्तर-चार्ल्स्टन्-क्रीडा-परिसर
उत्तर-चार्ल्स्टन् इत्ययं एकवर्षात् पूर्वं डैनी-जोन्स्-अथ्लेटिक्-केन्द्रस्य ध्वंसानन्तरं उत्तर-चार्ल्स्टन्-क्रीडा-सङ्कुलस्य निर्माणार्थं $25 दशलक्षम् निवेशयत्। नूतन-क्रीडा-सुविधायां 25-मीटर्-मितं प्रतिस्पर्धात्मकं पूल्, बास्केट्बाल्-वालीबाल्-बैडमिण्टन्-क्रीडायाः च बहु-उपयोगीयः व्यायामशाला च अस्ति। नगरस्य अधिकारिणः वदन्ति यत् नूतनं स्थानं क्रीडा-कार्यक्रमाणां प्रमुखस्थानरूपेण नगरस्य स्थानं वर्धयिष्यति इति।
#SPORTS #Sanskrit #SN
Read more at Live 5 News WCSC
कान्सास्-सिटी-चीफ्स् तथा कान्सास्-सिटी-रायल्स् इत्येताभ्यां लीज़्-सन्धिषु हस्ताक्षराणि कृतानि
कान्सास्-सिटी-नगरस्य द्वौ बृहत्तमाः व्यावसायिक-क्रीडा-फ्रांचैसी-संस्थाः ज्याक्सन्-कौण्टि-स्पोर्ट्स्-काम्प्लेक्स्-अथारिटि इत्यनेन सह नूतनं पट्टं ग्रहीतुं सहमतौ स्तः। लीज़् इत्यस्मिन् आरोहैड्-क्रीडाङ्गणस्य भाटकं प्रतिवर्षं $11 लक्षं भविष्यति। नूतनस्य क्रीडाङ्गणस्य निर्माणानन्तरं 2028 तमे वर्षे रायल्स्-दलस्य पट्टा आरभ्य 40 वर्षाणि यावत् भविष्यति।
#SPORTS #Sanskrit #HK
Read more at KCTV 5
वाशिङ्ग्टन्-राजधान्यः वाशिङ्ग्टन्-विजार्ड्स् च वर्जिनिया-नगरं प्रति गच्छतः
वर्जिनिया-राज्यस्य सभाध्यक्षः दृढीकृतवान् यत् टेड् लियोन्सिस् इत्ययं तान् कोलम्बिया-जनपदात् स्थानान्तरयितुं व्यवहारे विचारं न करोति इति सः अवदत् इति। नगरं स्वस्य जालपुटे प्रकाशितेन वक्तव्ये उक्तवान् यत् परिणामात् सः निराशः अभवत् इति। डेमोक्राटिक्-नियन्त्रित-सामान्य-सभायां यङ्ग्किन् इत्यनेन प्रस्तुताः प्रोत्साहन-योजनाः आकर्षणं प्राप्तुं विफलाः अभवन्।
#SPORTS #Sanskrit #AE
Read more at The Virginian-Pilot
अतुल्यक्रीडा
बहुकालात् क्रीडादलस्य स्वामिनः जोश् ह्यारिस्, डेविड् ब्लिट्जर् च विगतद्वये वर्षेषु युवक्रीडासामग्रीषु सक्रियरूपेण निवेशं कुर्वन्तः सन्ति। अनरिवेल्ड् इत्यस्य निर्माणे पीटर् चेर्निन् इत्यस्य निवेशः अपि च संस्थायाः सञ्चालनाय पूर्व-नैक् सि. ओ. ओ. एन्डी काम्पियन् इत्यस्य नियुक्तिः च अन्तर्भवति।
#SPORTS #Sanskrit #RS
Read more at Variety
सेण्ट् लूयिस् कार्डिनल्स् क्रीडायाः पूर्वावलोकन
कार्डिनल्स् इत्येते 2024 तमवर्षस्य अभियानस्य आरम्भं गुरुवासरे लास्-एञ्जलीस्-डाड्जर्स् इत्येतस्य विरुद्धं चतुर्षु-क्रीडा-मार्ग-श्रृङ्खलया कुर्वन्ति। प्रथमाः चत्वारः कार्डिनल्स्-क्रीडा-प्रसारणाः त्रिषु भिन्न-वाहिन्यां वा सेवा-प्रदातृषु वा प्रसारिताः भविष्यन्ति। शुक्रवासरः द्वितीया क्रीडा केवलं आपल् टी. वी. + इत्यत्र एव प्रसारिता भविष्यति। रविवासरे तृतीयक्रीडा पुनः बाली-स्पोर्ट्स् मिड्वेस्ट्-एर्वेव्स् मध्ये भविष्यति।
#SPORTS #Sanskrit #UA
Read more at MyWabashValley.com
उत्तर-केरोलिना-राज्यस्य क्रीडा-वेजरिङ्ग् इत्यस्य आरम्भः दृढतया अभवत्
उत्तर-केरोलिना-राज्य-लाटरी-आयोगस्य सभायां क्रीडा-वेगिङ्ग् इत्यस्य प्रथमदिवसस्य प्रथम-सप्ताहस्य च प्रारम्भिक-वित्तीय-सङ्ख्याः प्रस्तुताः आसन्। पुरुषाणां अट्लाण्टिक्-कोस्ट्-कान्फ़रेन्स्-बास्केट्बाल्-प्रतियोगितायाः आरम्भस्य पूर्वदिने, मार्च्-मासस्य 11 दिनाङ्के मध्याह्ने अष्टसु परस्पर-क्रीडा-सट्टेबाजी-निर्वाहकाः सट्टेबाजी-क्रीडां कर्तुम् आरभन्त। मार्च्-मासस्य 11 दिनाङ्के मध्यरात्रिपर्यन्तं $23.9 मिल्यन्-तः अधिकाः धनराशीः निर्धारिताः आसन्, येषु प्रायः $12.4 मिल्यन्-धनराशीः "प्रमोषनल्-वेजर्स्" इति आसन्-प्रारम्भिक-धनराशी काले कम्पेनी-विशेषैः प्रदीयमानानां नूतनाः ग्राहकानां कृते प्रोत्साहकाः आसन्।
#SPORTS #Sanskrit #RU
Read more at WRAL News
एन्. सी. ए. ए. अध्यक्षः महाविद्यालयस्य प्रोप्-बेटिं प्रतिबन्धं घोषयति
एन्. सी. ए. ए. अध्यक्षः चार्ली बेकर् इत्येषः महाविद्यालयक्रीडासु प्रोप्-बेटिं निषेधयितुं विधायकेभ्यः प्रार्थयति। प्रोप्-सट्टेबाजी तदा भवति यदा कश्चन व्यक्तिः क्रीडायाः कस्मिन् विशिष्टे विषये सट्टेबाजी करोति, यथा बास्केट्बाल्-क्रीडकः 3-सूचकाणां सङ्ख्या निक्षेप्तुं शक्नोति। अभ्यासेन छात्र-क्रीडालुषु अधिकं भारः भवति।
#SPORTS #Sanskrit #RU
Read more at Washington Examiner
महाविद्यालय-फुट्बाल्-प्ले-आफ़्-एन्. सी. ए. ए. इत्यस्य कोचिङ्ग्-प्रस्ताव
अनेकेषु विषयेषु महाविद्यालय-क्रीडाः निरन्तरं विस्तृताः सन्ति। यथा, कालेज्-फ़ुट्बाल्-प्ले-आफ़्, चतुर्षुभ्यः 12 दलान् प्रति गच्छतः अस्ति। लीग्-दूरदर्शन-अनुबन्धाः निरन्तरं वर्धमानानि सन्ति, प्रशिक्षण-वेतनं वर्धते, समय-सूची च इतोऽपि वर्धमाना अस्ति।
#SPORTS #Sanskrit #RU
Read more at Yahoo Sports