बास्केटबाल्-क्रीडायाः इतिहास

बास्केटबाल्-क्रीडायाः इतिहास

Region Sports Network

1942-स्ट्यान्फोर्ड् एन. सी. ए. ए. पुरुषाणां हूप्स् प्रतियोगितायां डार्ट्मौत् <ऐ. डि. 1> इत्येतं पराजयत। 1950 तमे वर्षे सि. सि. एन्. वै. संस्थया ब्राड्ली <ऐ. डि. 1> इत्येतं पराजित्य एन्. ऐ. टि. उपाधिः प्राप्तः। 1963 तमे वर्षे ए. एफ्. एल्. दलस्य न्यू यार्क् टैटन्स् इत्ययं स्वस्य नाम न्यू यार्क् जेट्स् इति परिवर्तयत्। 1972 तमे वर्षे लेकर्स्-दलस्य गेल् गुड्रिच् इत्येषा एन. बी. ए.-क्रीडायाः प्ले-आफ़्-क्रीडायां विना मिस्-सर्वाधिकं फ्री-थ्रो-क्रीडां कृत्वा अभिलेखम् अस्थापयत्। 1982-लूसियाना टेक् चेनी स्टेट् 76-62 इत्येतं पराजित्य प्रथमवारं विजयं प्राप्नोत्।

#SPORTS #Sanskrit #LT
Read more at Region Sports Network