SCIENCE

News in Sanskrit

मनोविकृतानां भविष्यम
ओरेगन्-राज्यस्य प्रथमं सिलोसैबिन्-सेवा-केन्द्रं 2023 तमे वर्षे जून्-मासे उद्घाटितम्, येन 21 तः अधिकाः जनाः राज्य-अनुज्ञापत्र-प्राप्त-सुविधायां मनपरिवर्तनं कुर्वन्तः मशरूम् इत्येतानि ग्रहीतुं शक्नुवन्ति स्म। परन्तु अधुना यदा संशोधकाः एल्. एस्. डी. तथा एम्. डी. एम्. ए. इत्यादीनां मनोविकृतिविशेषाणां चिकित्सात्मकक्षमतां अन्वेषयन्ति, तदा विधि-सुधारप्रयासाः सम्पूर्णे देशे प्रसृताः सन्ति। 1996 तमे वर्षे क्यालिफोर्निया-राज्यस्य मतदातारः मारिजुआना इत्यस्य चिकित्साविषयक-उपयोगस्य अनुमोदनं कृतवन्तः, अद्यत्वे 38 राज्येषु चिकित्सा-मारिजुआना-कार्यक्रमाः सन्ति।
#SCIENCE #Sanskrit #JP
Read more at Inverse
इण्डियाना-विज्ञान-ओलम्पियाड्-राज्य-प्रतियोगिता पर्ड्यू-नार्थवेस्ट-मध्ये भवति
राज्यस्य शीर्ष-24 दलानि राज्य-प्रतियोगितायाः आतिथेयत्वं कुर्वतां पी. एन्. डब्ल्यू. इत्यस्य द्वितीयवर्षस्य कृते ह्यः परिसरे सम्मिलिताः। अयं थामस् जेफर्सनस्य 31 तमवारं राज्यविजयः अपि च राष्ट्रियानां कृते अर्हताप्राप्तिं च अस्ति। राज्यात् बहिः आगताः प्रमुखाः चत्वारः उच्चविद्यालयाः सन्ति-कार्मेल् प्रथमस्थाने, मुन्स्टर् द्वितीयस्थाने, लेक् सेण्ट्रल् तृतीयस्थाने, ट्रै-नार्थ् चतुर्थस्थाने च सन्ति।
#SCIENCE #Sanskrit #JP
Read more at Chicago Tribune
लास् एन्जलस् मध्ये एस्. टी. ई. एम्. ग्रीष्मकालीनशिबिराण
लास् एन्जलस्-नगरे स्थिते एस्. टी. ई. एम्. ग्रीष्मकालीनशिबिराणि विज्ञानं, तन्त्रज्ञानं, अभियान्त्रिकं, गणितं च विषये रुचिं धारयन्तः बालकेभ्यः गतिशीलम् आकर्षकं च शिक्षणानुभवं प्रददति। एते ग्रीष्मकालीनशिबिराणि श्वः विश्वस्य समस्यानां कृते युवमनस्सुकान् सज्जीकर्तुं शक्नुवन्ति।
#SCIENCE #Sanskrit #HK
Read more at Mommy Poppins
UNC मध्ये दत्तांशविज्ञानम्-विज्ञानस्य स्नातकं तथा कला-स्नातकम
दत्तांश-विज्ञान-समाज-विद्यालयस्य माध्यमेन विज्ञानस्य स्नातकपदवीं प्रदीयते। दत्तांशविज्ञानस्य कला-स्नातकः गणनदृष्टिकोणात् उन्नतः भवितुं परिकल्पितः अस्ति। सम्भाव्यविद्यार्थिनः दत्तांशविज्ञानं 110 समाप्य मार्च् 31 दिनाङ्कपर्यन्तं प्रमुखस्य कृते आवेदनं कर्तव्यम्।
#SCIENCE #Sanskrit #HK
Read more at The Daily Tar Heel
पारदर्शकः काष्ठः प्लास्टिकस्य काचस्य च उत्तमः विकल्पः भवितुम् अर्हति
पारदर्शक-काष्ठं अगणितैः लघुभिः ऊर्ध्वाधर-वाहिन्याभिः निर्मितम् अस्ति, यथा ग्लू इत्यनेन सह बद्धानां स्ट्रा-इत्येतयोः सङ्कीर्ण-पङ्क्तिः। कोशाः दृढां मधुकोश-संरचनां निर्मीयन्ते, लघु-काष्ठ-तन्तवः उत्तम-कार्बन्-तन्तूनां अपेक्षया प्रबलाः भवन्ति इति पदार्थ-वैज्ञानिकः लियाङ्ग्बिङ्ग् हु वदति, यः मेरिल्याण्ड्-विश्वविद्यालये पारदर्शक-काष्ठस्य विषये कार्यं कुर्वतां शोधसमूहस्य नेतृत्वं करोति।
#SCIENCE #Sanskrit #HK
Read more at EL PAÍS USA
पुट्नाम्-विज्ञान-महाविद्यालयः-दक्षिण-अलेघेनी ग्लेडियेटर्स
पुट्नाम्-विज्ञान-अकाडेमी दक्षिण-अलेघेनी-ग्लेडियेटर्स्-विरुद्धं 9-7 अङ्कैः पराजयत। अधुना पुट्नाम्-अकाडेमी इत्यस्य 1-2 इति पराजयानाम् अभिलेखः अस्ति। ग्लेडियेटर् इत्यस्य विषये, पुट्नाम् इत्येषः पुनः गुरुवासरे सौथ्-पार्क्-क्रीडार्थं मार्गे अस्ति।
#SCIENCE #Sanskrit #TW
Read more at MaxPreps
नार्त् लेक् टाहो विजिटर् सेण्टर
यू. सी. डेविस् टाहो पर्यावरण-अनुसन्धान-केन्द्रं सद्यः एव टाहो-नगरस्य नार्थ्-लेक्-टाहो-विजिटर्-सेण्टर् इत्यत्र लेक्-टाहो-पर्यावरणस्य विषये गन्तव्य-व्यवस्थापन-परिकल्पनानां विषये जनान् शिक्षितुं प्रदर्शनानि उद्घाटितवान्। अभ्यागतकेन्द्रे निःशुल्कप्रदर्शने अन्तर्क्रियात्मक-मैक्रोप्लास्टिक्स्-प्रदर्शनं, सन्दर्शकान् जलविभाजकस्य निर्माणस्य स्पर्शानुभवं प्रदातुं साण्ड्बाक्स् च अन्तर्भवति। टच्स्क्रीन् डिस्प्ले इत्यस्मिन् टाहो-इन्-डेप्थ् इत्यस्मिन् वायुगुणस्य, सरोवरस्य अवस्थायाः, गतिविधीनां, नदीस्थित्याः, नागरिकविज्ञानस्य च विषये सूचना अस्ति।
#SCIENCE #Sanskrit #TW
Read more at Your Tahoe Guide
कण-यान्त्रिकेषु सादृश्यस्य महत्त्वम्
गत 12 वर्षेषु, अहं 2012 तमवर्षपर्यन्तं यत् दृष्टवान् आसीत्, तदपेक्षया बहु अधिकं व्याप्तिं दृष्टवान् तथा कृतवान् अस्मि। एतत् अतीव जटिलं सादृश्यम् अस्ति, परन्तु एतत् बहु मितव्ययी नास्ति, यतः अस्माभिः स्रोतस्य विशेषेषु ध्यानं दातव्यं भवति। केषाञ्चन विशिष्टसमस्यानां अभिज्ञानम् अपि उपयोगी भवति याः मूलप्रयोजनं न सम्बद्धाः सन्ति, यानि मूलप्रयोजनं न सन्ति।
#SCIENCE #Sanskrit #CN
Read more at Science 2.0
भाषायाः मानकप्रयोगः शिक्षाविद्भ्यः समस्याः प्रददाति
यत्र आङ्ग्लभाषा सामान्यभाषा नास्ति तत्र अस्य भाषायाः मानकप्रयोगः शिक्षाविदोंभ्यः कष्टानि जनयति। विशेषज्ञाः वदन्ति यत् विद्वांसः स्वभाषायां प्रकाशनं अवश्यं चिन्वन्तु येन स्थानीय-समुदायाः स्वकर्म सुलभतया प्राप्तुं शक्नुवन्ति।
#SCIENCE #Sanskrit #EG
Read more at Interesting Engineering
दोहा विश्वविद्यालयः विज्ञानं तथा तान्त्रिकं
दोहा-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयः (यू. डी. एस्. टी.) एक्स्. पी. ओ. 2023 दोहा इत्यत्र स्वस्य रोमाञ्चकर-संवादात्मक-बूथ् मध्ये 20,000 तः अधिकान् अभ्यागतान् आतिथ्यं दत्तवान्। बूथ् इत्यनेन विश्वविद्यालयस्य सुस्थिरतायां नवान्वेषणप्रति गहनं प्रतिबद्धतां अधोरेखितम्, मुख्यतया नवान्वेषी-परिसर-व्याप्त-सुस्थिरता-उपक्रमेषु च केन्द्रीकृतम्। यू. डी. एस्. टी. इत्यस्य सहभागित्वं शैक्षणिकसंस्थानां कृते महत्त्वपूर्णं उदाहरणं स्थापयति, तेषां प्रतिबद्धतायाः कारणात् आगामि-पीढ्याः पर्यावरण-समस्यानां निवारणार्थं सज्जाः भवेयुः इति सुनिश्चितं भवति।
#SCIENCE #Sanskrit #AE
Read more at TradingView