SCIENCE

News in Sanskrit

कार्वर् है स्कूल् आफ् इन्जीनियरिङ्ग् अण्ड् सैन्स् विज़् टैकोनी अकाडेमी चार्टर
कार्वर् है स्कूल् आफ् एन्जीनियरिङ्ग् अण्ड् सैन्स् सोमवासरे सायं 3.15 वादने टैकोनी-अकाडेमी-चार्टर्-लयन्स् इत्येतां स्पर्धां करिष्यति। यदि तेषां पूर्वक्रीडाः काश्चन सूचकाः सन्ति तर्हि उभौ अपि दलाः वस्तुतः स्कोर्बोर्ड् प्रकाशयन्ति। अनेन विजयेन गत-सत्रस्य चतुर्णां क्रीडानां अनावृष्टेः समाप्तिः अभवत्।
#SCIENCE #Sanskrit #RS
Read more at MaxPreps
बृहत्-भाषा-प्रतिरूपाणां आविर्भावः
450 संशोधकाः बृहत्-भाषा-प्रतिरूपाणां क्षमतानां परीक्षणार्थं परिकल्पितानां 204 कार्याणां सूचीं सङ्कलितवन्तः। अधिकांशेषु कार्येषु, यथा यथा प्रतिरूपाणि वर्धितानि, कार्यप्रदर्शनं पूर्वानुमेयतया सुगमतया च उन्नतम् अभवत्। परन्तु अन्येषु कार्येषु क्षमतावृद्धिः सुगमतया न अभवत्। अन्येषु अध्ययनेषु अपि एतादृशी एव क्षमतावृद्धिः दृष्टा।
#SCIENCE #Sanskrit #RU
Read more at WIRED
ए. बी. सी. 33/40 मौसमशास्त्रज्ञः जेम्स् स्पान
ए. बी. सी. <ऐ. डी. 1> इति कालावस्थाशास्त्रज्ञः जेम्स् स्पान् वदति यत् सः अद्यतनीयं प्रमुखः व्यक्तिः भवितुं कदापि कल्पयितुं न शक्नोति स्म इति। अस्मिन् सप्ताहे रविवासरे प्रश्नोत्तरे, स्पानर् इत्येषः अलबामा-नगरस्य चक्रवात-कालस्य शेषभागस्य सुरक्षायाः उपायान् अददात्।
#SCIENCE #Sanskrit #RU
Read more at AL.com
विज्ञान-अनुप्रयोग-अन्ताराष्ट्रिय-लाभांश-समीक्षा-विज्ञान-अनुप्रयोग-अन्ताराष्ट्रिय-कृते 4 सतर्कीकरणचिह्नान
सैन्स्-अप्लिकेषन्स्-इण्टर्न्याशनल् इति संस्था एप्रिल्-मासस्य 26 दिनाङ्के $0.37 प्रतिशेयर् इति लाभांशं प्रदास्यति। अस्य देयस्य आधारेण लाभांशलाभः 1.2 प्रतिशतं भवति, यत् उद्योगस्य अन्यैः कम्पनीभिः तुलनया अल्पं न्यूनम् अस्ति। अस्य अर्थः अस्ति यत् व्यवसायः यत् अर्जयति तस्य अधिकांशः भागः तस्य वृद्धौ साहाय्यं कर्तुं उपयुज्यते इति। अग्रिमे वर्षे ई. पी. एस्. <ऐ. डी. 1> न्यूनीभवति इति पूर्वानुमानितम् अस्ति।
#SCIENCE #Sanskrit #RU
Read more at Yahoo Finance
ड्यून्-पर्यावरणशास्त्रस्य विषये एकः उपन्यासः
ड्यून्-पार्ट्-वन् (2021) इतीदं सर्वकालस्य सर्वोत्तमेषु विज्ञानकथासाहित्येषु अन्यतमम् इति बहुधा मन्यते। फ्राङ्क् हर्बर्ट् इत्यस्य उत्कृष्टकृतिः आफ्रोफ्यूचरिस्ट्-उपन्यासकार्या आक्टेविया बट्लर् इत्यस्मै अपि पर्यावरण-विनाशस्य मध्ये भविष्यस्य संघर्षस्य कल्पना कर्तुं साहाय्यं कृतवती। हर्बर्ट् स्वग्रहस्य पर्यावरणसङ्कटस्य विषये कथां कथयितुं इच्छति स्म। अन्ततः, ते क्यूबा-क्षिपणि-सङ्कटकालस्य, "सैलेण्ट् स्प्रिङ्ग्" इत्यस्य प्रकाशनस्य च परिप्रेक्ष्ये जीवन्तः आसन्।
#SCIENCE #Sanskrit #TR
Read more at Scroll.in
चन्द्रग्रहणं किं भवति
सूर्यस्य, पृथिव्याः, चन्द्रस्य च संरेखनं तथा च चन्द्र-नोडल्-चक्रं पृथिव्याः छाया-चन्द्रग्रहणस्य चरणानां दृश्य-प्रतिनिधित्वम्। एषा घटना केवलं पूर्णचन्द्रस्य समये एव भवति यदा चन्द्रः सूर्यात् भूमेः विरुद्धं भवति। चन्द्रस्य कक्षीय-समतलस्य सूक्ष्म-प्रवणतायां कारणम् अस्ति।
#SCIENCE #Sanskrit #BG
Read more at The Times of India
सर्वोत्तमप्रकारस्य आलिङ्गन
विज्ञानिनः सद्यः एव उत्तम-आलिङ्गनस्य लक्षणानि निर्धारयितुं द्वौ अध्ययनौ कृतवन्तः। प्रथमायां अध्ययने, संशोधकाः आलिङ्गनस्य कालावधेः, बाहुस्थानस्य च प्रभावस्य परीक्षणं कृतवन्तः यत् प्रतिभागिभ्यः-45 महाविद्यालयस्य छात्राणां कृते आलिङ्गनं कियत् सुखप्रदं भवति इति। तेषु प्रत्येकः षट् भिन्न-आलिङ्गनेषु भागम् अगृह्णात्, यस्मिन् त्रीणि भिन्न-आलिङ्गन-अवधि-कालानि (एक-सेकेण्डः, पञ्च-सेकेण्डः, 10-सेकेण्डः) मिश्रिताः आसन्।
#SCIENCE #Sanskrit #GR
Read more at AOL
कोबाल्ट्-गणित-विज्ञान-महाविद्यालय
कोबाल्ट्-इन्स्टिट्यूट्-आफ्-म्याथ्-अण्ड्-सैन्स्-अकाडेमी इत्यतः 14-13 अङ्कैः रियाल्टो अत्यल्पः अभवत्। अन्तिमफलस्य सत्सु अपि डिजिरी साल्डेट् इत्येषा ब्याट्-क्रीडायां स्वस्य समयस्य अधिकतमं उपयोगं कृतवती। आन्द्रिया टियोपाण्टिट्ला इत्येषा अन्यया प्रमुखा योगदानकर्त्री आसीत्, सा 3-प्रति-5 धावन्, त्रीणि रन्स् कृत्वा बेस् चालयन्ती आसीत्।
#SCIENCE #Sanskrit #AT
Read more at MaxPreps
ईस्ट टी. एन्. साफ्ट्बाल् क्लासिक
उच्च-स्तरीयस्य साफ्ट्बाल्-क्रीडायाः दीर्घः शनिवासरः समाप्तः, यत्र पूर्व-टी. एन्. साफ्ट्बाल्-क्लासिक्-क्रीडायाः स्वविभागे स्थानीय-साफ्ट्बाल्-दलद्वयम् उपाधिं प्राप्तवन्तौ। ईस्ट् लकोटा (ओ. एच्.) इत्यस्य विरुद्धं प्रबलं प्रदर्शनं कृत्वा डेनियल् बून् इत्ययं च्याम्पियन्शिप्-स्पर्धायां डोबिन्स्-बेनेट् इत्येतं सम्मुखीकृतवान्। सायन्स् हिल् इति क्रीडा रात्रौ अन्तिमक्रीडायां टेनेसी-है इत्येतं 2-1 अङ्कैः पराजयत।
#SCIENCE #Sanskrit #US
Read more at WJHL-TV News Channel 11
प्रकार-2 मधुमेहः तथा अल्ज़ैमर् रोगः
मूषिकेषु सद्यःकृतं अध्ययनं सूचयति यत् यकृत् अणुबन्धने प्रमुखम् अस्ति येन मधुमेहरोगिनः अपि अल्ज़ैमर्-रोगेण पीडिताः भवितुम् अर्हन्ति। प्रकार-2 मधुमेहे, आहारप्रक्रियेण शरीरम् अत्यधिकं करं ग्रहीयते तथा च जनाः सुलभतया खाद्यं ऊर्जारूपेण परिवर्तयितुं असमर्थाः भवन्ति। एतत् प्रायः स्वस्थं श्वेतवर्णं धारयित्वा निवारितं भवति तथा च कदाचित् भार-ह्रासेन उपचारितं भवति, परन्तु सम्प्रति 10 मध्ये 1 यू. एस्. वयस्कं यावत् प्रभावयति।
#SCIENCE #Sanskrit #GB
Read more at Science 2.0