पारदर्शक-काष्ठं अगणितैः लघुभिः ऊर्ध्वाधर-वाहिन्याभिः निर्मितम् अस्ति, यथा ग्लू इत्यनेन सह बद्धानां स्ट्रा-इत्येतयोः सङ्कीर्ण-पङ्क्तिः। कोशाः दृढां मधुकोश-संरचनां निर्मीयन्ते, लघु-काष्ठ-तन्तवः उत्तम-कार्बन्-तन्तूनां अपेक्षया प्रबलाः भवन्ति इति पदार्थ-वैज्ञानिकः लियाङ्ग्बिङ्ग् हु वदति, यः मेरिल्याण्ड्-विश्वविद्यालये पारदर्शक-काष्ठस्य विषये कार्यं कुर्वतां शोधसमूहस्य नेतृत्वं करोति।
#SCIENCE #Sanskrit #HK
Read more at EL PAÍS USA