HEALTH

News in Sanskrit

बार्टन् महाविद्यालयः-स्वास्थ्यविज्ञानम
नार्थ्-केरोलिनायाः सेनेटर् बक् न्यूटन्, नार्थ्-केरोलिनायाः प्रतिनिधिः केन् फोण्टेनोट् च शुक्रवासरे, मार्च् 22 दिनाङ्के, बार्टन्-महाविद्यालयस्य परिसरे स्वास्थ्य-विज्ञान-विद्यालयस्य विकासस्य उत्सवम् आचरितुम् आगच्छन्। एषः कार्यक्रमः महाविद्यालयस्य नेतृत्वाय, न्यासी-मण्डलस्य सदस्याय, अध्यापकाय, छात्राय च $37 लक्षस्य औपचारिक-चेक्-प्रस्तुतिः अस्ति।
#HEALTH #Sanskrit #BD
Read more at Barton College
हैती-देशे स्वास्थ्यकर्मचारिणां समर्थने $1 दशलक्षम् प्रत्यक्ष-आश्वस्ति-वितरणम्
हैटी-देशे नागरिक-अशान्तेः, स्वास्थ्यसेवायां व्यवधानानां च प्रतिक्रियारूपेण, डैरेक्ट् रिलीफ् इत्यनेन अद्य सम्पूर्णे देशे आवश्यक-स्वास्थ्यसेवाः प्रदायमानानां नव-स्वास्थ्यसेवा-सङ्घटनानां कृते $1 दशलक्षस्य वित्तीयसहायतायाः घोषणा कृता। देशस्य वर्तमान-अस्थिरतायाः कारणात् पूर्वमेव गम्भीर-मानवीय-स्थितिः तीव्रीकृतः अस्ति। गतवर्षे, हैटी-देशे अनेकेषु पोर्ट्-ओ-प्रिन्स्-महानगर-क्षेत्रेषु परिसरेषु असुरक्षायाः महत्त्वपूर्णं पुनरुत्थानं जातम्।
#HEALTH #Sanskrit #UA
Read more at Direct Relief
वी. सी. यू. स्वास्थ्यं, मूडीस् तथा एस्. एण्ड्. पी. इत्येतयोः उत्तम-स्तर-बाण्ड्-मूल्याङ्कनं प्राप्यते
मूडीस् तथा स्टाण्डर्ड् अण्ड् पूवर्स् इत्येताभ्यां सद्यः एव सम्पूर्णे देशे स्वास्थ्यव्यवस्थायाः कृते अङ्कान् प्रकाशितवन्तः, येन सुदृढ-वित्तीय-पोर्टफ़ोलियोयुक्तानां वर्धमानानां, उच्च-गुणवत्तायुक्तानां चिकित्सालयानां परिचयः भवेत्। एतत् मूल्याङ्कनं प्रत्येकस्मै रोगिणां उच्चतम-स्तरस्य परिचर्यां प्रदातुं वी. सी. यू.-स्वास्थ्यस्य अनन्तप्रतिबद्धतायाः प्रमाणम् अस्ति।
#HEALTH #Sanskrit #UA
Read more at VCU Health
हार्वर्ड हेल्थ पब्लिषिङ्ग्-डा. रोबर्ट् एच्. स्मर्लिङ्ग
बेथ्-इस्रेल्-डिकोनेस्-मेडिकल्-सेण्टर् (बि. ऐ. डि. एम्. सि.) इत्यत्र रुमेटालजी-विभागस्य पूर्व-चिकित्साविभागप्रमुखः रोबर्ट्-एच्. स्मर्लिङ्ग् इत्येषः अस्ति, अस्मिन् जालपुटे कस्यापि विषयस्य, दिनाङ्कस्य विचारं विना, कदापि भवतः वैद्यस्य अथवा अन्यस्य योग्य-चिकित्सकस्य प्रत्यक्ष-चिकित्सोपदेशस्य विकल्परूपेण उपयोगः न करणीयः।
#HEALTH #Sanskrit #MX
Read more at Harvard Health
आकस्मिक-हृदयस्तंभनस्य सङ्कटान
प्रतिवर्षं चिकित्सालयात् बहिः प्रायः 3,50,000 जनाः अकस्मात् हृद्रोगेण पीडिताः भवन्ति। सर्वेषु प्रकरणेषु प्रायः 90 प्रतिशतं प्राणघातकं भवति। एतेषु 40 प्रतिशतं प्रकरणानि महिलाभिः निर्मीयन्ते। सङ्कटकानि कारकाणि, पारिवारिक-इतिहासः, हृदय-जन्म-दोषम् इत्यादीनि अन्यानि विषयानि च अस्योपरि अवलम्बन्ते।
#HEALTH #Sanskrit #CL
Read more at Newsroom OSF HealthCare
जापान्-देशः स्वास्थ्य-पूरकानि पुनः स्मरति
कोबयाशी फ़ार्मास्यूटिकल् इत्येषा रक्त-यीस्ट्-तण्डुलयुक्तानि त्रीणि ब्राण्ड् इत्येतानि प्रत्याहरत्। बेनिकोजी इत्यत्र मोनास्कस् पर्प्यूरियस् इति रक्तवर्णीयः आकारः अस्ति यः खाद्यवर्णरूपेण उपयुज्यते।
#HEALTH #Sanskrit #AR
Read more at Al Jazeera English
काक्स् आटोमोटिव् इत्यस्य वि. ऐ. एन्.-विशिष्टः ब्याटरी-स्वास्थ्य-उपायः
काक्स् आटोमोटिव् इतीदं प्रयुक्त-कार्-उद्योगस्य एकमात्रं उपायं प्रवर्तयति यत् प्रत्येकस्य विशिष्टस्य वाहनस्य ई. वी. ब्याटरी-स्वास्थ्यस्य मापनं करिष्यति। उभयोः संवर्धनेन थोक-क्रेतृभ्यः विक्रेतृभ्यः च अधिकसूचनापूर्णं आत्मविश्वासपूर्णं च निर्णयं स्वीकर्तुं आवश्यकं विवरणं दीयते। एप्रिल्-मासे ग्राहकाः म्यान्हैम् सी. आर्. एस्. तथा वी. डी. पी. मध्ये विस्तृता ब्याटरी-स्वास्थ्यसूचनाः द्रष्टुं आरभन्ते।
#HEALTH #Sanskrit #AR
Read more at Cox Automotive
पोप् फ्रान्सिस् बेटर् हेल्त् इत्यस्मिन् अभ्यनयत्, स्वयमेव व्याटिकन् प्रेक्षागृहं प्रविशत्
पोप् फ्रान्सिस्-वर्यः स्वयमेव व्याटिकन्-प्रेक्षागृहं प्रति गच्छन् स्वस्थतया अदृश्यत। सेण्ट्-पीटर्स्-स्क्वेर् इत्यत्र पाम्-सन्डे-मास् इत्यस्य अनन्तरं फ़्रांसिस् & #x27 इति प्रथमः सार्वजनिकः कार्यक्रमः आसीत्। गतसप्ताहेषु, पोप्-वर्यः पदयात्रायाः कष्टानि वर्धितवान् इति दर्शितवान्।
#HEALTH #Sanskrit #AR
Read more at ABC News
मरीन् कार्प्स् महिला-स्वास्थ्य-सिम्पोसियम् 202
यु. एस्. मरीन् कार्प्स् कर्नल् मोरिना फोस्टर्, व्रणितः वारियर् रेजिमेण्ट् इत्यस्य कमांडिङ्ग्-अधिकारिणी, मरीन् कार्प्स् कम्युनिटी सर्विसेस् इत्यस्य सेम्पर्-फिट्-डैटीशियन् यानिरा होल्गुयिन् इत्यस्मै पुरस्कारं प्रददाति। समवस्त्रधारिणां नागरिक-कर्मचारिणां च कृते शिक्षां जनयितुं, जागृतिं जनयितुं च महिला-स्वास्थ्यसम्बद्धान् अनेकान् विषयान् अस्मिन् परिसंवादे समाविशत्।
#HEALTH #Sanskrit #CH
Read more at DVIDS
लण्डन्-नगरे नौकायानम्-E.coli थेम्स्-नद्या
लण्डन्-नगरस्य थेम्स्-नद्यां कूर्दनम् नौकायात्रायां विजेतानां चालकदलस्य सदस्यानां कृते पारम्परिकः उत्सवः अस्ति। इदानीं तत् स्वास्थ्यसूचनया सह आगच्छति। अधिकांशाः प्रभेदाः हानिरहितानि भवन्ति, अल्पकालं यावत् अतिसारं जनयन्ति। परन्तु केषाञ्चन प्रभेदानां लघु-मात्राभिः अनेकानि स्थितयः भवितुम् अर्हन्ति।
#HEALTH #Sanskrit #CH
Read more at ABC News