प्रतिवर्षं चिकित्सालयात् बहिः प्रायः 3,50,000 जनाः अकस्मात् हृद्रोगेण पीडिताः भवन्ति। सर्वेषु प्रकरणेषु प्रायः 90 प्रतिशतं प्राणघातकं भवति। एतेषु 40 प्रतिशतं प्रकरणानि महिलाभिः निर्मीयन्ते। सङ्कटकानि कारकाणि, पारिवारिक-इतिहासः, हृदय-जन्म-दोषम् इत्यादीनि अन्यानि विषयानि च अस्योपरि अवलम्बन्ते।
#HEALTH #Sanskrit #CL
Read more at Newsroom OSF HealthCare