आकस्मिक-हृदयस्तंभनस्य सङ्कटान

आकस्मिक-हृदयस्तंभनस्य सङ्कटान

Newsroom OSF HealthCare

प्रतिवर्षं चिकित्सालयात् बहिः प्रायः 3,50,000 जनाः अकस्मात् हृद्रोगेण पीडिताः भवन्ति। सर्वेषु प्रकरणेषु प्रायः 90 प्रतिशतं प्राणघातकं भवति। एतेषु 40 प्रतिशतं प्रकरणानि महिलाभिः निर्मीयन्ते। सङ्कटकानि कारकाणि, पारिवारिक-इतिहासः, हृदय-जन्म-दोषम् इत्यादीनि अन्यानि विषयानि च अस्योपरि अवलम्बन्ते।

#HEALTH #Sanskrit #CL
Read more at Newsroom OSF HealthCare