HEALTH

News in Sanskrit

3ई. ओ.-$14.95 प्रतिपरीक्षायाः नूतनं विपण्यमूल्य
3. ई. ओ. संस्थायाः स्वामित्वा 3. टी. आर्. तन्त्रज्ञानस्य विकासः अभवत्, येन श्वासोच्छ्वास-यौन-सञ्चारित-सङ्क्रमणानि समाविश्तुं अनेकेषु चिकित्साविषयक-क्षेत्रेषु पूर्वं न दृष्टेषु मूल्य-बिन्दुषु आण्विक-प्रदर्शनं साधयितुं शक्यते। प्रतिपरीक्षायाः व्ययः विद्यमानप्रौद्योगिकीनां अपेक्षया 70 प्रतिशतं यावत् न्यूनः भवति, अतः 3ई. ओ. उत्तमप्रौद्योगिकीनां प्रवेशं निर्मातुं प्रयतते यत् सुलभं सुलभं च भवति। 3ई. ओ. हेल्त् सम्प्रति प्रमुख-वितरक-सहभागिभिः सह उपकरण-अधिग्रहणार्थं तथा निरन्तर-उपयोगाय च कार्यक्रमान् चालयति येन व्ययः इतोऽपि न्यूनीभवति।
#HEALTH #Sanskrit #SN
Read more at Yahoo Finance
राष्ट्रपतिः बैडन्-वर्यः अल्पकालिक-स्वास्थ्य-आश्वस्ति-योजनानां क्रेतृणां उपभोक्तृणां रक्षणार्थं नूतनाः उपायान् घोषयति, यान् विमर्शकान् अमण्ट् टु जङ्क् इति वदन्ति
राष्ट्रपतिः जो बैडन्-वर्यः अल्पकालिक-स्वास्थ्य-आश्वस्ति-योजनानां क्रेतृणां उपभोक्तृणां रक्षणार्थं नूतनाः उपायान् अघोषयत्, यान् विमर्शकः व्यर्थं वदति। डेमोक्राटिक्-अध्यक्षस्य प्रशासनेन अन्तिमीकृतः नूतनः नियमः एतेषां योजनां केवलं मासत्रयं यावत् एव सीमितं करिष्यति। बैडेन् इत्यस्य पूर्ववर्तिनः रिपब्लिकन्-पक्षस्य डोणाल्ड् ट्रम्प् इत्यस्य शासनकाले अनुमत्याः वर्षत्रयानाम् अपेक्षया अधिकतमं चतुर्मासपर्यन्तं एव योजनाः नवीनीकृताः भवितुम् अर्हन्ति।
#HEALTH #Sanskrit #SN
Read more at ABC News
Health.mi
Health.mil हैपर्लिङ्क् इत्यस्य आविर्भावः non-U.S इत्यस्य रक्षाविभागस्य अनुमोदनं न कल्पयति। सर्वकारीयस्थलानि अथ वा तेषु अन्तर्विष्टानि सूचनाः, उत्पादानि, सेवाः वा। एतादृशाः लिङ्क्-विशेषाः अस्य जालपुटस्य निर्दिष्टप्रयोजनानुगुणं प्रदत्ताः सन्ति।
#HEALTH #Sanskrit #KR
Read more at Health.mil
उत्तर-आयोवा-विश्वविद्यालयः वयोवृद्धानां मानसिक-स्वास्थ्यस्य विषये समुदायं शिक्षयति
आयोवा-राज्ये क्षेत्रीय-राष्ट्रिय-दत्तांशानां तुलनां कृतम् अस्ति, तथा च वयोवृद्धः निवृत्तः च सङ्घीय-कर्मचारी टेरी जे. स्टीवर्ट् अवदत् यत् सः 5 जनान् जानाति ये स्वप्राणान् समाप्तवन्तः इति। प्रायः 200 अभ्यागताः, वयोवृद्धैः मानसिकस्वास्थ्यप्रदातृभ्यः यावत्, बुधवासरे यु. एन्. ऐ. बाल्-रूम्-मध्ये कौशलं संसाधनं च शिक्षयितुं पूरिताः, येन ते सङ्कटे पीडिते वयोवृद्धेन सह कथं प्रतिक्रियां कर्तव्यं तथा संवादं कर्तव्यम् इति जानन्ति।
#HEALTH #Sanskrit #JP
Read more at KGAN TV
महिला-ब्याले-नर्तक्याः तनाव-व्रणैः, भार-ह्रासस्य च आशङ्कायां सन्ति
फोर्ट् वर्त्-नगरस्य पर्फार्मिङ्ग्-आर्ट्स्-मेडिसिन्-क्लिनिक् इत्यस्य संशोधकाः अध्ययनं कुर्वन्तः सन्ति यत् किमर्थं कदाचित् सः त्यागः स्वास्थ्यस्य मूल्येन भवति इति। डा. स्टीफ़न् फ़ङ्ग्, एकः पूर्व-नृत्यस्पोर्ट्-प्रतिस्पर्धात्मक-नर्तकः, यः बी. ए. पदवीं प्राप्तवान्। यू. सी. स्यान्-डियागो-संस्थायाः डान्स् इत्यस्मिन्, सङ्कटकारकाणां समाधानानां च अन्वेषणार्थं अध्ययनं प्रारब्धम्। डी. एफ्. डब्ल्यू. स्थानीयवार्ताः, वायुगुणस्य पूर्वानुमानं, मनोरञ्जनकथाः च स्वस्य इन्बाक्स् मध्ये प्राप्नुयात्।
#HEALTH #Sanskrit #JP
Read more at NBC DFW
भविष्यस्य स्वास्थ्य-व्यावसायिक-स्पर्धायां पूर्व-उच्च-विद्यालयस्य पञ्च छात्राः सम्मानिताः
गतसप्ताहे पूर्व-उच्चविद्यालयस्य पञ्च छात्राः राज्यव्यापि-स्पर्धायां तेषां कार्यस्य कृते सम्मानिताः अभवन्। समूहः वृत्तिजीवनकार्याणि कर्तुम् अर्हति स्म, यथा रोगिनः वील्-चेर्-मध्ये स्थानान्तरणम्, रक्तस्य प्रकाराणां निर्धारणम् च।
#HEALTH #Sanskrit #TW
Read more at 13WHAM-TV
स्टीवर्ड्-हेल्त्-केयर् इतीदं युनैटेड्-हेल्त्-समूहस्य सहायकसंस्थां आप्टम् इत्यस्मै विक्रीयते
डेमोक्राटिक्-यू. एस्. सेन्. एड्वर्ड् मार्के बुधवासरे, मार्च् 27,2024 दिनाङ्के आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय आहूय चालनं गवर्नमेण्ट्-रूपेण भवति। मौरा हीली इत्येषा अकथयत् यत् राज्य-निरीक्षकाः मैसाचुसेट्स्-नगरे स्टीवर्ड्-हॆल्त्केर् इत्यनेन सञ्चालितेषु नवसु स्वास्थ्य-सेवा-सौकर्येषु निरीक्षणं कुर्वन्तः सन्ति इति। विक्रयणस्य समाप्तेः प्राक्, मैसाचुसेट्स्-स्वास्थ्य-नीति-आयोगः प्रस्तावस्य समीक्षां कर्तव्यम्।
#HEALTH #Sanskrit #TW
Read more at Yahoo Finance
ग्राण्ड्-चुट्-आरक्षक-विभागः तथा औटागामी-कौण्टि-सार्वजनिक-स्वास्थ्यं च स्वास्थ्य-विक्रय-यन्त्रस्य अनावरणं कृतवन्तः
ग्राण्ड्-चुट्-आरक्षक-विभागः, औटागामी-कौण्टि-सार्वजनिक-स्वास्थ्यं च द्वयोः स्वास्थ्य-विक्रय-यन्त्रयोः प्रथमस्य अनावरणं कृतवन्तौ। द्वयोः विभागयोः राज्यस्य ओपियोयिड्-सेटलमेण्ट्-कोषात् प्रत्येकम् $50,000 अनुदानं प्रादीयत।
#HEALTH #Sanskrit #CN
Read more at WBAY
ग्रीन्फील्ड्, मास् मध्ये नूतनाः तम्बाकूनियमा
ग्रीन्फील्ड्-बोर्ड्-आफ़्-हेल्त् इत्येषा नूतनाः तमाकु-विनियमानां प्रारूपणं कुर्वती अस्ति येन अल्पवयस्कग्राहकेभ्यः तमाकु-उत्पादानां विक्रयणं कुर्वतां व्यापारेभ्यः दण्डः वर्धते। प्रस्तावितनियमानां विषये आगामिषु सप्ताहेषु सार्वजनिक-विचारणायां चर्चा भविष्यति। तेन तम्बाकू-स्वादनानां परिभाषायाम् अपि संशोधनं कृतम्, येन तम्बाकू-मध्ये मेन्थाल्-स्वादनानि, अन्यानि मेन्थोल्-स्वादनानि "स्वादन-वर्धकानि" च समाविश्यन्ते, ये सामान्यतया तम्बाकू-कम्पनीभिः राज्यस्य 2020 तमवर्षस्य स्वादन-निषेधस्य परिभ्रमणार्थं उपयुज्यन्ते।
#HEALTH #Sanskrit #TH
Read more at The Recorder
किमर्थं वार्ताः आच्छाद्यन्ते इति भवान् इच्छति
फिलाडेल्फिया-नगरस्य बाल-चिकित्सालयः केचन रोगिणः कुटुम्बिनः च सावधानं कर्तुम् आरब्धवान् यत् अस्मिन् ग्रीष्मकालात् आरभ्य स्वास्थ्यजालं तेषां स्वास्थ्य-आश्वस्तिं न ग्रहीतुं शक्नोति इति। स्वास्थ्य-व्यवस्था सम्प्रति कीस्टोन्-फ़र्स्ट् तथा अमेरिहेल्त्-कारिटास्-पी. ए. इत्येताभ्यां नूतनैः अनुबन्धैः सह वार्तालापं कुर्वती अस्ति, ये च अस्य प्रदेशस्य बृहत्तमेषु मेडिकेड्-आश्वस्ति-संस्थासु द्वौ स्तः। मातापितरौ वदन्ति यत् बालानां परिवाराणां कृते एषः इतोऽपि अधिकः कष्टप्रदः समयः अस्ति, ये गम्भीरावस्थायां वा जटिलवैद्यकीयावश्यकतायां वा सन्ति।
#HEALTH #Sanskrit #TH
Read more at WHYY