राष्ट्रपतिः बैडन्-वर्यः अल्पकालिक-स्वास्थ्य-आश्वस्ति-योजनानां क्रेतृणां उपभोक्तृणां रक्षणार्थं नूतनाः उपायान् घोषयति, यान् विमर्शकान् अमण्ट् टु जङ्क् इति वदन्ति

राष्ट्रपतिः बैडन्-वर्यः अल्पकालिक-स्वास्थ्य-आश्वस्ति-योजनानां क्रेतृणां उपभोक्तृणां रक्षणार्थं नूतनाः उपायान् घोषयति, यान् विमर्शकान् अमण्ट् टु जङ्क् इति वदन्ति

ABC News

राष्ट्रपतिः जो बैडन्-वर्यः अल्पकालिक-स्वास्थ्य-आश्वस्ति-योजनानां क्रेतृणां उपभोक्तृणां रक्षणार्थं नूतनाः उपायान् अघोषयत्, यान् विमर्शकः व्यर्थं वदति। डेमोक्राटिक्-अध्यक्षस्य प्रशासनेन अन्तिमीकृतः नूतनः नियमः एतेषां योजनां केवलं मासत्रयं यावत् एव सीमितं करिष्यति। बैडेन् इत्यस्य पूर्ववर्तिनः रिपब्लिकन्-पक्षस्य डोणाल्ड् ट्रम्प् इत्यस्य शासनकाले अनुमत्याः वर्षत्रयानाम् अपेक्षया अधिकतमं चतुर्मासपर्यन्तं एव योजनाः नवीनीकृताः भवितुम् अर्हन्ति।

#HEALTH #Sanskrit #SN
Read more at ABC News