ALL NEWS

News in Sanskrit

आहार-उपक्रमस्य आवर्तसारण
द पीरियोडिक् टेबल् आफ़् फ़ुड् इनिशियेटिव् इति अमेरिकन् हार्ट् एसोसियेशन्, द अलायन्स् आफ़् बायोवर्सिटि तथा च सी. ऐ. ए. टी. इत्येतयोः नेतृत्वे प्रवर्तकसहयोगः अस्ति। अयं उपक्रमः मानकीकृत-बहु-ओमिक्स्-उपकरणानां वैश्विकप्रवेशनं प्रदातुं स्वप्रकारस्य प्रथमः वैज्ञानिकप्रयासः अस्ति। अयं दत्तांशसमुच्चयः मानकीकृत-आहार-जैव-आण्विक-विश्लेषणस्य आधारेण निर्मितं प्रथमं तथा सर्वाधिकं विस्तृतं खाद्यसंयोजन-दत्तांशं निरूपयति, यत् खाद्ये प्राप्यमानानि 20,000 तः अधिकानि घटकानि प्रकटयितुं शक्नोति।
#HEALTH #Sanskrit #BE
Read more at American Heart Association
मनोरञ्जन-उद्यमे एशियायाः प्रशान्त-द्वीपवासिनां च उदयः
हालीवुड्-मध्ये कृष्णवर्णीय-प्रतिनिधित्वस्य विषये मैकिन्से-वर्यस्य 2021 तमवर्षस्य प्रतिवेदने ज्ञातम् यत् कृष्णवर्णीय-नेतृत्वे निर्मितानि चलच्चित्राणि जाति-अज्ञेयवादस्य अपेक्षया जाति-निर्दिष्टानि भवितुं द्विगुणितानि आसन् इति। ए. पि. ऐ. लीड्स्-युक्तानां विस्तृत-प्रदर्शनविशेषाणां प्रायः अर्धभागः आक्शन्-अड्वॆञ्चर्-चलच्चित्राणि सन्ति (ये चलच्चित्राणि $50 दशलक्षात् अधिकं धनम् अर्जितवन्तः, तेषां सङ्ख्या 71 प्रतिशतं यावत् वर्धते)।
#ENTERTAINMENT #Sanskrit #BE
Read more at Hollywood Reporter
मैक्रोसाफ्ट् संस्थया क्लाउड्-कम्प्यूटिङ्ग् मार्केट् लीडर् अमेज़ान् संस्थायाः वृद्धिः अभवत्
2024 तमस्य वर्षस्य प्रथमत्रयेषु मासेषु मैक्रोसाफ्ट्-संस्थायाः राजस्वः 15 प्रतिशतं वर्धितः, आल्फाबेट्-संस्थायाः 12.6% प्रायः वर्षद्वये तेषां द्वितीयं उच्चतमं मानं च वर्धितम् इति अपेक्ष्यते। विजिबल् आल्फा इत्यस्य अनुमानानुसारम्, मैक्रोसाफ्ट्-संस्थायाः इन्टेलिजेण्ट्-क्लौड्-विभागस्य भागः एड्वर्टिसमेण्ट्-एज़्यूर्, जनवरी-मासतः मार्च्-मासपर्यन्तं 28.9% इत्यस्य वृद्धिं अपेक्षते। मोर्गन् स्टान्ली इत्यस्य विश्लेषकाः 2025 आर्थिकवर्षे कोपिलाट्-संस्थायाः $5 बिलियन् इत्यस्य राजस्वस्य योगदानस्य अनुमानम् अकुर्वन्।
#TECHNOLOGY #Sanskrit #BE
Read more at The Indian Express
अमेरिकादेशस्य सिनेट्-सभायां टिक्टोक्-निषेधस्य विधेयकं स्वीकृतम्
अमेरिकादेशस्य सेनेट्-मण्डलेन मङ्गलवासरे एकं विधेयकं स्वीकृतम् यत् सामाजिक-माध्यम-मञ्चे टिक्-टाक्-इत्यत्र राष्ट्रिय-प्रतिबन्धं स्थापयिष्यति। एषा विधिः चीनी-कम्पनी बैट्-डान्स् इत्यस्मै अमेरिकन्-कम्पनी इत्यस्मै प्लाट्फ़ार्म् इत्यस्य विक्रयणस्य विकल्पं प्रददाति। अत्र उपत्यकायां केषाञ्चन उपयोक्तृभ्यः, तस्य अर्थः पारिवारिक-आयस्य हानिः, अथवा व्यापारस्य क्षयः इति भवितुम् अर्हति।
#BUSINESS #Sanskrit #BE
Read more at WAFF
क्यालिफोर्निया-राज्यस्य स्वास्थ्य-सेवा-व्यय-परिमितिः सम्यक् दिशायाम् प्रथमपदक्षेपः अस्ति
क्यालिफोर्नियादेशवासिनः स्वास्थ्यसेवायां व्ययितं धनं विगतदशकद्वये प्रतिवर्षं 5.4 प्रतिशतं वर्धितम्। स्वास्थ्य-सेवा-सुलभता-बोर्ड् इत्यनेन बुधवासरे अनुमोदिता 3 प्रतिशत-परिमितिः, 2025 तमे वर्षे 3.5 प्रतिशतात् आरभ्य, पञ्चवर्षेषु क्रमेण भविष्यति। नियामकाः पश्चात् निर्णयं करिष्यन्ति यत् राज्यस्य विभिन्नेषु स्वास्थ्य-सेवाक्षेत्रेषु व्यय-लक्ष्यस्य प्रयोगः कथं भविष्यति इति। डिसेम्बर्-मासे, सेण्टर् फ़ार् मेडिकेर् अण्ड् मेडिकेड् सर्विसेस् इत्येषा अवदत् यत् संयुक्तराज्यामेरिकादेशे चिकित्साभ्यासस्य व्ययः अस्मिन् वर्षे एव 4.6% वर्धयिष्यति इति।
#HEALTH #Sanskrit #VE
Read more at CBS News
बी. वै. डी. इत्यस्य डेन्ज़ा ज़ड्9जी. टी. विलासिता-कार्-यानानां दीर्घ-पङ्क्त्यां प्रथमम् अस्ति
डेन्ज़ा ज़ड्9जीटी इति बी. वै. डी. संस्थापकेन वाङ्ग् चुआन्फ़ू इत्यस्य फलम् अस्ति यत् मर्सिडीस्-बेन्ज़् इत्यस्य 10 प्रतिशतं यावत् अंशांशं न्यूनीकृत्य स्वस्य दशक-पुरातने प्रिमियम् ई. वी. उद्यमे प्रभावीरूपेण निद्रा-सहभागिनी भूत्वा ब्राण्ड् इत्यनेन सह अनुवर्तते स्म। एतत् कार् डेन्ज़ा इत्यस्य एन्7 तथा एन्8 एस्. यू. वी. यानानां तथा डी9 बहुउद्देशीययानस्य च पूरकं भविष्यति। पूर्वं पारम्परिक-ऐषारामि-ब्राण्ड्-विशेषाः स्वचिह्नैः निर्धारिताः आसन्।
#TECHNOLOGY #Sanskrit #VE
Read more at WKZO
द मस्कोगी नेशन् इत्यनेन यौन-उत्पीडन-जागृति-मासस्य मान्यतायै आनर् वाक् आयोजितम्
द मस्कोगी नेशन् इति संस्था बुधवासरे यौन-उत्पीडन-जागृति-मासस्य मान्यतायै सम्मान-पदयात्रां कृतवती। प्रतिभागिनः डेनिम्-परिधानं कर्तुम् अयाचत, यतः अद्य राष्ट्रिय-डेनिम्-दिवसः अपि अस्ति। एषः कार्यक्रमः प्रतिवर्षं यौन-उत्पीडन-पीडितानां विषये जागरणं जनयति।
#NATION #Sanskrit #VE
Read more at News On 6
ओक्लाहोमा-राज्य-अन्वेषण-विभागः वेरोनिका बट्लर् तथा जिलियन् केली इत्येतयोः हत्यासु पञ्चमं बन्धनं करोति
टिफ़नी आडम्स् (54), तस्याः प्रियतमा टाड् कुल्लम् (43), कोरा टोम्ब्ली (44), तस्याः पतिः कोल् टोम्ब्ली (50) च प्रत्येकस्मिन् प्रथम-स्तर-हत्यायाः द्वयोः आरोपयोः आरोपिताः। 31 वर्षीयः पौल् ग्रेस् इत्येषः गृहीतः, टेक्सास्-कौण्टि-कारागारे पूर्वम् गृहीतानां अन्येषाम् चतुर्णां समानैः आरोपैः सह पञ्जीकृतः। बट्लर् तस्याः मृत्योः समये स्वपुत्राणां पितामही आडम्स् इत्यनया सह दुर्भावनापूर्ण-अभिरक्षा-युद्धस्य मध्ये आसीत् इति कथ्यते।
#NATION #Sanskrit #VE
Read more at NewsNation Now
सप्ताहस्य शीर्षकथाः-लोयिस् लोरी तः टेलर् स्विफ्ट् पर्यन्त
लोयिस् लोरी पुस्तकालयाध्यक्षान् प्रति कथयति-"देर् ईस् नो वन् हूम् ऐ एड्मैर् मोर्" इति फ्लोरेन्स् सिम्मन्स् इत्येषा स्वस्य नवीनतमस्य उपन्यासस्य ट्री इत्यस्य विषये चर्चां कृतवती। पट्टिकम्। पुस्तकम्। द टोर्टेड् पोयट्स् डिपार्ट्मेण्ट् इन्स्पैर्ड् पोएट्री प्याक्स् फ़ार् नेशनल् पोएट्री मन्थ् अण्ड् आल्बम् रिलीज़् बै करेन् जेन्सन् टीन् लैब्रेरियन् करेन् जेन्सन् इत्येषा टेलर् स्विफ़्ट् इत्यस्य कृते काव्य-विषयवस्तुयुक्तस्य आल्बम् इत्यस्य विमोचनसमारोहस्य रूपरेखा निर्दिशति।
#TOP NEWS #Sanskrit #VE
Read more at News Letter Journal
कान्ये वेस्ट् इत्यस्य 'यीज़ी पोर्न्' इति चलच्चित्रं शीघ्रमेव प्रदर्शितं भविष्यति
केनी वेस्ट् स्वस्य इन्स्टाग्राम् इत्यत्र प्रकटितवान् यत् & #x27; यीज़ी पोर्न् c * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * पृष्ठभूमौ एका महिला "Yeezy.com इत्यत्र गच्छतु" इति वदन्ती श्रुतवती।
#ENTERTAINMENT #Sanskrit #PE
Read more at The US Sun