ALL NEWS

News in Sanskrit

मियामी हीट् इत्यस्य जिम्मी बट्लर् इत्येषः द्वितीयक्रीडायां न क्रीडति
बोस्टन्-सेल्टिक्स्-विरुद्धं मियामी-हीट्-क्रीडायाः प्रथम-चरणस्य प्ले-आफ़्-श्रृङ्खलायाः सम्पूर्णं भागं जिम्मी बट्लर्-वर्यः प्रायः न गमिष्यति। बट्लर् इत्येषः सेल्टिक्स्-रक्षकस्य जेलेन् ब्रौन् इत्यस्य उद्धरणस्य छायाचित्रस्य अधः अलिखत्। सेल्टिक्स् आल्-स्टार् इत्ययम् अकथयत् यदा बोस्टन्, बट्लर् तथा हीट् इत्येतान् 3-0 अङ्कैः पिहितवान्।
#SPORTS #Sanskrit #SN
Read more at CBS Sports
12 न्यूस् + आप्-नवीनतमं स्थानीयं वार्तां साक्षात् भवतः दूरवाण्या प्रापयन्तु
थामस् राबिसन् इत्यस्य वाहनं एप्रिल् 21 दिनाङ्के ग्लॆन् केनयान्-राष्ट्रिय-मनोरञ्जनक्षेत्रस्य लीस्-फेरी इत्यत्र परित्यक्तम् आसीत्। न्यू मेक्सिको-देशस्य साण्टा फे-नगरस्य 58 वर्षीयः थामस् एल्. राबिसन्स्, तस्य वेल्स् कोर्गी च अधिकारिणः अन्विष्यन्ति। निःशुल्कं 12 न्यूस् + आप् उपयोक्तृभ्यः प्रत्यक्षकार्यक्रमान् प्रसारयितुं शक्नोति।
#TOP NEWS #Sanskrit #SN
Read more at 12news.com KPNX
फीनिक्स्, एरिजोना-ओजोनप्रदूषणम
एरिजोना-राज्ये देशस्य कानिचन निकृष्टतमानि वायुनिलानि सन्ति। गिला, मारिकोपा, पिमा, पिनाल् इत्येतेषु चतुर्णां मण्डलानां कृते एफ़्-अङ्कः दत्तः। प्रतिवेदनस्य अनुसारं फीनिक्स्-मेट्रो-क्षेत्रम् ओज़ोन्-प्रदूषणस्य पञ्चमं निकृष्टतमं मेट्रो-क्षेत्रम् अस्ति।
#NATION #Sanskrit #MA
Read more at Arizona's Family
विश्वस्य बृहत्तमं फिश्-फ़्रै इतीदं टेन्-नगरस्य प्यारिस्-नगरं प्रत्यागच्छति
71 तमः वार्षिकः विश्वस्य बृहत्तमः मत्स्यभञ्जनः एप्रिल् 20 दिनाङ्के प्यारिस्-नगरं प्रत्यागच्छति। मत्स्य-तम्बु-मध्ये प्रवेशः 20 डालर्-मितं भवति, येन भवन्तः क्याट्-फिश्, फ्रै, कोल्स्ला, बीन्स्, हश्-पप्पीस् इत्यादीनां प्लेट्-इत्यस्य आनन्दं प्राप्तुं शक्नुवन्ति। प्रतिवर्षं मत्स्य-तम्बुम् आगच्छतां सहस्रशः जनानां पोषणार्थं बहुभोजनम् आवश्यकं भवति।
#WORLD #Sanskrit #MA
Read more at WBBJ-TV
गज-मुद्राः तथा H5N
डेविस्-नगरस्य क्यालिफोर्निया-विश्वविद्यालयस्य ल्याटिन्-अमेरिकन्-वन्यजीव-स्वास्थ्य-कार्यक्रमस्य निदेशिका डा. मार्सेला उहार्ट् इत्येषा अर्जेण्टीना-देशस्य वाल्डेस्-द्वीपकल्पस्य समुद्रतटे एतादृशं दृश्यं कदापि न दृष्टवती आसीत्। पक्षि-ज्वरं जनयमानेषु अनेकेषु विषाणुषु अन्यतमः एच्. 5. एन्. 1 इति रोगाणुः पूर्वमेव एकवर्षात् न्यूनकाले एव महाद्वीपस्य तटेषु न्यूनातिन्यूनं 24,000 दक्षिण-अमेरिकीय-समुद्र-सिंहान् अमारयत्।
#HEALTH #Sanskrit #FR
Read more at The New York Times
मार्टिन्स्विल्ले, वर्जिनिया मध्ये घटनाः घटनाः
आर्ट्स् अण्ड् क्राफ्ट्स् द वर्जिनिया फूथिल्स् क्विल्टर्स् गिल्ड् इत्येषा प्रत्येकमासस्य प्रथम-मङ्गलवासरे प्रातः 9.30 वादने, प्रतिमासस्य द्वितीय-चतुर्थ-मङ्गलवासरे च पीड्-मोण्ट्-आर्ट्स् इत्यत्र स्वकीयप्रकल्पेषु कार्यं कर्तुं समागच्छति। जनसाधारणः आमन्त्रितः अस्ति। अस्य मूल्यं $5 अस्ति। कालिन्स्विल्ले-पुस्तकालये प्रत्येकस्मिन् गुरुवासरे 10 तः मध्याह्ने यावत् एकः क्रोकेट्-समूहः समागच्छति।
#ENTERTAINMENT #Sanskrit #FR
Read more at Martinsville Bulletin
फ़ेज़्-क्लान् इत्यस्य उत्पाद-अनुज्ञापत्र-व्यवसायः ईस्पोर्ट्स्-ब्राण्ड्स् कृते अग्रिमः महतः विषयः भवितुम् अर्हति
फ़ैज़्-क्लान् इत्यस्य उत्पाद-अनुज्ञापत्र-व्यवसायः गेम्-स्क्वेर्-फोल्ड् इत्यस्मिन् गभीरतया निगृहीतः अस्ति। स्तरीयं ई-क्रीडा-सङ्घटनं अधुना गेम्स्क्वेर् इत्यस्य विस्तृत-पोर्टफ़ोलियो इत्यस्य भागः अस्ति। अस्मिन् सप्ताहे एव गेम्स्क्वेर् आधिकारिकरूपेण पुनः उद्घाटयितुं प्रयतते।
#BUSINESS #Sanskrit #FR
Read more at Digiday
दुलुथ् मध्ये डौन् टौन् वीक् इतीदं प्राप्नुयात्
गेट् डौन्टौन् वीक् इति सप्ताहपर्यन्तम् प्रचलितः कार्यक्रमः अस्ति यस्य उद्देश्यं अधिकान् जनान् नगरस्य हृदये पुनः आनेतुं भवति। केचन आशां कुर्वन्ति यत् एतत् क्षेत्रं सुरक्षितं कर्तुं साहाय्यं करिष्यति इति। ब्ल्याक्लिस्ट् ब्रूयिङ्ग् इत्यस्य कृते एषः कार्यक्रमः बहुधा सफलः इति नामाङ्कितः अस्ति।
#BUSINESS #Sanskrit #FR
Read more at Northern News Now
ओहायो प्रथमराज्यं डचेन् मस्कुलर् डिस्ट्रोफी इत्यस्य कृते नवजातानां परीक्षणं करोति
ओहियो-राज्यं देशस्य प्रथमं राज्यम् भविष्यति यत् सर्वेषु नवजातशिशुषु डचेन् मस्क्युलर् डिस्ट्रोफी इत्यस्य परीक्षणं करिष्यति। राज्यस्य वित्तीयवर्षाणां आयव्ययकस्य एच. आर्. 33 <ऐ. डि. 1> इत्यस्मिन् उपबन्धः समाविष्टः आसीत्। तेन डी. एम्. डी. इतीदं ओहायो-राज्यस्य स्वास्थ्य-विभागस्य नवजात-परीक्षण-कार्यक्रमे समाविष्टानां अन्येषाम् 40 दुर्लभाः चिकित्सा-रोगाणां सूच्यां योजितम्।
#NATION #Sanskrit #FR
Read more at Ironton Tribune
विश्व-बियर्-कप् पुरस्कार
विश्व-बियर्-कप्-पुरस्काराणां घोषणा 24 एप्रिल् 2024 दिनाङ्के द-वेनिसियन्-लास्-वेगास्-नगरे अभवत्। ब्रूवर्स्-सङ्घः 1996 तमे वर्षे अन्ताराष्ट्रिय-स्तरे मद्यनिर्माणकलायाः विज्ञानस्य च उत्सवार्थं प्रतियोगितां विकसितवान्। अन्येभ्यः बृहत्तमेषु बी. ए. बियर्-प्रतियोगितायाः विपरीतं ग्रेट्-अमेरिकन्-बियर्-फ़ेस्टिवल् इति विश्व-बियर्-कप्-पुरस्काराः सम्पूर्णे विश्वे विद्यन्ते।
#WORLD #Sanskrit #FR
Read more at New School Beer + Cider