ALL NEWS

News in Sanskrit

क्यालिफोर्निया ग्रिज़्ली बेयर
1924 एप्रिल्-मासे येलोस्टोन्-नगरे पार्क्-सर्विस् इत्यनेन सह एकः मार्ग-चालकदलः स्थापितः आसीत्। ते तस्य दाल्चिनी-वर्णस्य रोमं, पृष्ठभागस्य प्रमुखं कुञ्चं च अभिलिखन्। एकशताब्देः अनन्तरं, एषः प्रतिवेदनः, अधिकांशाः विशेषज्ञानाम् दृष्ट्या, क्यालिफोर्नियादेशे ग्रिज़्ली इत्यस्य अन्तिमं विश्वसनीयं दृश्यम् अस्ति। विज्ञापनं यूरोक्-जनजातेः नेतृत्वे, एकदा वन्यक्षेत्रे विलुप्तः अन्यः प्रतिष्ठितः क्यालिफोर्निया-प्रजातिः पुनः प्रवर्तयितुं प्रयासः कृतः।
#SCIENCE #Sanskrit #BG
Read more at The Washington Post
टी. एस्. एम्. सी. इत्यस्य नूतनं ए16 उत्पादनप्रक्रिय
टी. एस्. एम्. सी. इत्यनेन स्वस्य नार्थ्-अमेरिकन्-टेक्नालजी-सिम्पोसियम्-2024 मध्ये स्वस्य अग्रगण्यस्य <ऐ. डि. 1> प्रक्रियायाः तन्त्रज्ञानस्य घोषणा कृता। एषा नूतन-ए16 निर्माणप्रक्रिया कम्पेनी-विशेषस्य प्रथमा आङ्ग्स्ट्रोम्-वर्ग-उत्पादन-नोड् भविष्यति, यत् स्वस्य पूर्ववर्तीं एन्2पी इत्येतां महत्त्वपूर्णपरिमाणेन अतिक्रमयितुं प्रतिज्ञते। अस्य तन्त्रज्ञानस्य सर्वाधिकं महत्त्वपूर्णं नवान्वेषणं तस्य पृष्ठतः विद्युदुत्पादनजालं (बी. एस्. पी. डी. एन्.) भविष्यति।
#TECHNOLOGY #Sanskrit #BG
Read more at Tom's Hardware
फ्रेज़् वीक्-तिस्रः कलाकाराः तन्त्रज्ञानस्य परिणामाः अन्विष्यन्त
इथियोपियादेशस्य कलाकारः एलियास् सिमे इत्येषः स्मार्टफोन्-यन्त्राणां, ल्याप्टाप्-यन्त्राणां, ब्याटरि-यन्त्राणां च निर्माणार्थं धातुनाम् अत्यधिक-निष्कर्षणस्य परिणामाः अवलोकयति। मिका ताजिमा इत्येषा अस्मिन् असङ्गत-डिजिटल्-युगस्य अनेकेषां जनानां असन्तुष्टेः अव्यक्त-भावस्य रूपं प्रददाति।
#TECHNOLOGY #Sanskrit #BG
Read more at The New York Times
यु. एस्. चेम्बर् आफ़् कामर्स्-संस्थया एफ़्. टि. सि.-संस्थायाः विरुद्धम् अप्रतिस्पर्धात्मकसमवायाम् अभियोगः कृतः
एफ़्. टी. सी. इत्यनेन मङ्गलवासरे 3-3 अङ्कैः मतदानं कृत्वा नूतनाः अप्रतिस्पर्धासम्बन्धान् अवरोधितुं नियमः स्वीकृतः। नियोक्तारः विद्यमानान् अप्रतिस्पर्धात्मकान् अनुबन्धान् निष्कासयन्तु तथा च वर्तमानान् पूर्वान् च कर्मचारिणः प्रवर्तिताः न भविष्यन्ति इति सूचयतु इति अपि नियमः अपेक्षते। व्यापारसमूहाः वदन्ति यत् बौद्धिकसम्पत्तेः रक्षणार्थं निषेधः आवश्यकः अस्ति तथा च एफ़्. टी. सी. इत्यस्य विनियामकस्य अतिक्रमणस्य आरोपं कुर्वन्ति।
#BUSINESS #Sanskrit #BG
Read more at NewsNation Now
मकाडामिया नट्स् इत्यनेन स्थूलत्वं प्रेरितं सङ्कटं निवारयितुं शक्यते
नेब्रास्का-लिङ्कन्-विश्वविद्यालयस्य संशोधकाः निर्धारयितुं प्रयतन्ते यत् मूषकानां आहारेषु मकाडामिया-नट्स् इत्यस्य समावेशः मातृ-स्थूलता-सम्बद्ध-जटिलतां निवारयितुं साहाय्यं करोति वा इति। पञ्चवर्षीयायाः परियोजनायाः वित्तपोषणं अमेरिकादेशस्य कृषिविभागस्य कृषि-खाद्य-अनुसन्धान-उपक्रमस्य $638,000 अनुदानेन कृतम् अस्ति।
#SCIENCE #Sanskrit #GR
Read more at Nebraska Today
एल्. जि. केम् इत्यनेन वैश्विक-विज्ञान-कम्पेनी-रूपेण परिवर्तयितुं नूतनदृष्टिः आविष्कृतः
दक्षिणकोरिया-देशस्य प्रमुख-रसायनिक-कम्पनी एल्. जी. केम् इत्येषा वैश्विक-शीर्ष-स्तरीय-विज्ञान-कम्पनी-रूपेण परिवर्तयितुं नूतनदृष्टिम् अनावृतवती। नूतनदृष्टेः अन्तर्गतं, 2030 तमवर्षपर्यन्तं 60 ट्रिलियन् वोन् ($43.6 बिलियन्) विक्रयणं प्राप्तुं महत्त्वाकांक्षी लक्ष्यं स्थापितम् अस्ति। शिन् हाक्-चियोल् इत्ययम् अवदत् यत् कम्पनी ग्राहकमूल्यं अधिकतमं कर्तुं केन्द्रीकृतं "शीर्ष-वैश्विक-विज्ञान-कम्पनी" इति रूपेण वर्धयिष्यति इति।
#SCIENCE #Sanskrit #GR
Read more at The Korea Herald
भूतपूर्वः एल्. एस्. यु. क्यू. बी. जेडेन् डेनियल्स् "कूल्" अस्ति, सः नं. 2 वाशिङ्गटन्-सेनापतिभि
जेडेन् डेनियल्स् नं-रूपेण चितः आसीत्। 2024 एन्. एफ्. एल्. ड्राफ्ट् इत्यस्मिन् गुरुवासरे (एप्रिल् 25) रात्रौ वाशिङ्ग्टन्-कमाण्डर्स्-द्वारा समग्रतया 2। तस्य "स्वप्नजगते" सः रैडर्स् प्रशिक्षकेन आन्टोनियो पियर्स् इत्यनेन सह पुनः मिलयिष्यति अथवा मिन्नेसोटा-नगरे केविन् ओ 'कोन्नेल् इत्यस्य अधीनं क्रीडितुं शक्नोति इति कथितम्।
#SPORTS #Sanskrit #GR
Read more at FOX Sports Radio
द बिगेस्ट् गेम् आफ् द सीज़न्-कोलोराडो राकीस
शेरिडन्-ट्रूपर्स् इत्येते अद्य सायं 5 वादने आरभ्य जिलेट्-नगरे 9-इन्निङ्ग्स्-नान्-कान्फरेन्स्-क्रीडाम् क्रीडन्ति इति निर्धारितम् अस्ति। लेडी मेवरिक्स् शुक्रवासरे कोडी-विरुद्धं 5-3 अङ्कैः पराजितः, ततः शनिवासरे पुनः उद्बुद्धः, हेलेना 19-6 इत्येतां प्रहारं कृतवान्। मुख्यप्रशिक्षकः ब्रियाना शोल् वदति यत् एषा क्रीडा वर्धमाना अस्ति, अन्ते च बालिका-पक्षे सज्जीभवति इति।
#SPORTS #Sanskrit #GR
Read more at Sheridan Media
टी. एस्. एम्. सी. इत्यस्य ए16 तन्त्रज्ञानं सिलिकान्-नेतृत्वे ए. ऐ.-विकासस्य अग्रिम-तरंगं चालयति
टी. एस्. एम्. सी. इत्यनेन 2024 तमे वर्षे उत्तर-अमेरिका-तन्त्रज्ञान-सिम्पोसियम् इत्यस्मिन् ए-16 तन्त्रज्ञानस्य आरम्भः कृतः। एतत् 2026 तमवर्षस्य उत्पादनार्थं प्रमुखानां नैनोशीट्-ट्रान्ज़िस्टर् इत्येतान् नवीनस्य पृष्ठभागीय-विद्युत्-रेल्-समाधानेन सह संयोजयति। कम्पनी स्वस्य सिस्टम्-आन्-वेफर् (टि. एस्. एम्. सि.-एस्. ओ. डब्ल्यू.) इति तन्त्रज्ञानं अपि प्रावर्तयत्, यत् एकः नवीनः उपायः अस्ति यः भविष्ये ए. ऐ. आवश्यकतां समापयन् वेफर्-स्तरे क्रान्तिकारी-प्रदर्शनं आनयति।
#TECHNOLOGY #Sanskrit #GR
Read more at DIGITIMES
कृषिक्षेत्रे आर्. एन्. ए. हस्तक्षेपः पद्धतिः, उपयोजनं तथा शासनम्
आना मारिया वेलेज् इत्येषा पाश्चात्त्य-कार्न्-रूट्वर्म् इत्येतं नियन्त्रयितुं आनुवंशिक-तन्त्रज्ञानस्य प्रवर्तिका अस्ति। अयं शोधः मूलकृमि-वंशवाहिनः लक्ष्यीकृत्य कृषि-कीटान् नियन्त्रयितुं प्रयतते। आर्. एन्. ए. ऐ. इति नाम्ना प्रसिद्धा एषा आनुवंशिक-पद्धतिः, कार्न्-सस्यस्य रक्षणार्थं रूट्वर्म्-लार्वा-मृत्युं वर्धयति।
#TECHNOLOGY #Sanskrit #GR
Read more at Nebraska Today