ALL NEWS

News in Sanskrit

स्लेट् प्लस्-प्रतिदिनं स्वबुद्धिं परीक्षयतु
प्रत्येकसप्ताहे भवतः आतिथेयः रे हैमेल् इत्येषः कस्मिंश्चित् विशिष्टविषये विशिष्टाः प्रश्नाः कल्पयति। प्रश्नोत्तरक्रीडायाः अन्ते भवान् स्वस्य अङ्कस्य तुलनां सामान्यप्रतिस्पर्धकेन सह कर्तुं शक्नोति, तथा च स्लेट् प्लस् सदस्याः पश्यन्ति यत् ते अस्माकं लीडर्बोर्ड् मध्ये कथं संयुज्यन्ते इति।
#SCIENCE #Sanskrit #RU
Read more at Slate
कोलोराडो-क्रीडा-सट्टेबाजी-किं कोलोराडो सर्वान् क्रीडा-सट्टेबाजी-कर-राजस्वान् धारयितुं शक्नोति
हौस् बिल् 1436 इत्यस्य द्विदलीयसमर्थनं वर्तते, सभाध्यक्षः जूली मैक्लुस्की, डी-डिलन्, प्रतिनिधिः मार्क् कैट्लिन्, आर्-मोन्ट्रोस् च सभायां उपायस्य मुख्य-प्रायोजकरूपेण कार्यं कुर्वन्ति। क्रीडा-सट्टेबाजी-कार्यक्रमः प्रारम्भे 2019 तमे वर्षे मतदारैः अनुमोदितः आसीत्, केवलं 51 प्रतिशतात् अधिकैः मतैः उत्तीर्णः अभवत्। यदि करसङ्ग्रहः $29 दशलक्षात् अधिकः भवति तर्हि विधायिका निर्धारयति यत् करदातृ-अधिकार-विधेयकस्य अन्तर्गतं धनस्य प्रतिदानं कथं करणीयम् इति।
#SPORTS #Sanskrit #RU
Read more at The Colorado Sun
युक्रेन्-देशे मीडिया-साक्षरता तथा स्वनियमनम
कीव्-नगरे आयोजितस्य मीडिया-साक्षरता तथा स्वनियमनविषये अन्ताराष्ट्रियसम्मेलने रोस्टिस्लाव् कराण्डीव् इत्यनेन अयं विषयः सम्बोधितः। एतस्याः बोधस्य विकासः महत्त्वपूर्णः अस्ति इति मन्त्रिणः मन्यन्ते।
#ENTERTAINMENT #Sanskrit #RU
Read more at Ukrinform
ए. ऐ. तन्त्रज्ञानेन सह वयोलिन् कथं क्रीडितव्यम्
मेरिलेण्ड्-विश्वविद्यालयः आर्टिफिसियल्-इन्टेलिजेन्स् (ए. ऐ.) कृते समर्पितां नूतनां संस्थां प्रारब्धवान् अस्ति, वै. ए. ऐ. ओलिन् इति नामकं तन्त्रज्ञानं, क्रीडकस्य आसनस्य मूल्याङ्कनं कर्तुं ए. ऐ. तन्त्रज्ञानस्य उपयोगः करोति। अन्ना केल्लेहर् इत्येषा सङ्गीतप्रदर्शने स्नातकोत्तरपदवीं प्राप्तुं कार्यं कुर्वती अस्ति।
#TECHNOLOGY #Sanskrit #RU
Read more at WJLA
नाटो तथा शीतयुद्धम
नेटो-सङ्घस्य स्थापना राष्ट्रिय-उग्रवादस्य राजनीतेः सैन्य-राजनैतिक-प्रतिकाररूपेण अभवत्, येन द्विवार्षिकयुद्धेषु, होलोकास्ट् इत्यस्मिन् च लक्षोपलक्षाः जनाः मृताः। स्मरणं आवश्यकं यत् नाटो-सैनिकाः एव ज़ोसन्-नगरस्य सोवियत्-मुख्यालयं एकमपि गोलिकाप्रहारं विना गृहीतवन्तः। शीतयुद्धं समाप्तम् अभवत्, तथा च, अस्माकं नाटो-मित्रराष्ट्रैः सह मिलित्वा वयं विजयं प्राप्तवन्तः। अन्ते दुष्टसाम्राज्यस्य उपरि लोकतन्त्रस्य विजयः अभवत्।
#NATION #Sanskrit #RU
Read more at Lexington News Gazette
भूतपूर्वः एल्. एस्. यु. क्यू. बी. जेडेन् डेनियल्स् "कूल्" अस्ति, सः नं. 2 वाशिङ्गटन्-सेनापतिभि
जेडेन् डेनियल्स् नं-रूपेण चितः आसीत्। 2024 एन्. एफ्. एल्. ड्राफ्ट् इत्यस्मिन् गुरुवासरे (एप्रिल् 25) रात्रौ वाशिङ्ग्टन्-कमाण्डर्स्-द्वारा समग्रतया 2। तस्य "स्वप्नजगते" सः रैडर्स् प्रशिक्षकेन आन्टोनियो पियर्स् इत्यनेन सह पुनः मिलयिष्यति अथवा मिन्नेसोटा-नगरे केविन् ओ 'कोन्नेल् इत्यस्य अधीनं क्रीडितुं शक्नोति इति कथितम्।
#WORLD #Sanskrit #RU
Read more at SportsTalk 790
सत्यनिवेदनानि-विश्वासस्य स्वरः
इग्नेशियस् प्रेस् इत्यनेन "ट्रू कन्फेशन्स्ः वाय्सस् आफ् फेथ् फ्रम् ए लैफ् इन् द चर्च्" इति प्रकाशितम्, लेखकः एप्रिल् 19 दिनाङ्के डल्लास्-विश्वविद्यालये एताः टिप्पण्याः प्रदत्तवान्। एतानि टिप्पण्यः द्वयोः कार्ययोः कर्तुम् इच्छामि। ततः अहं क्याथलिक्-चर्च् इत्यस्य वर्तमान-स्थितिं, विशेषतः रोम् इत्यस्य तथा तस्य वर्तमान-अस्पष्टतायाः सन्दर्भे, कतिपयानि वाक्यानि प्रस्तूयामि।
#WORLD #Sanskrit #RU
Read more at Catholic World Report
मुम्बै-नगरे उष्णतरङ्गस्य पूर्वसूचन
मुम्बै-नगरे सान्ताक्रूज़्-वेधशालायां अधिकतमं तापमानं 34.2 डिग्री सेल्सियस् इति अभिलिखितम्। ऐ. एम्. डी.-वैज्ञानिकानां पूर्वानुमानम् अस्ति यत् शनिवासरे तापमानं 37 डिग्री सेल्सियस्-तः अधिकं वर्धयिष्यति इति।
#TOP NEWS #Sanskrit #RU
Read more at Moneycontrol
मस्तिष्काघातस्य निवारणार्थं 5 उपायान
अमेरिकन्-हार्ट्-असोसियेशन् इत्यस्य मतानुगुणं 55 तः 75 वर्षाणाम् मध्ये पञ्चसु महिलासु एका स्वजीवने स्ट्रोक् अनुभवति। इस्कीमिक्-स्ट्रोक् इत्यनेन मस्तिष्के रक्तवाहिन्याः विस्फोटनेन रक्तस्रावः भवति, येन मस्तिष्ककोशानां क्षतिः भवति। यद्यपि वयः, जातिः, पारिवारिक-इतिहासः इत्यादयः केचन सङ्कट-कारकाणि परिवर्तयितुं न शक्यन्ते तथापि अन्ये स्वस्थ-जीवनशैल्याः विकल्पैः न्यूनीकर्तुं शक्नुवन्ति। वायु-प्रदूषणं परिहरतु इति संशोधनेन ज्ञायते यत् वायु-प्रदूषणं पुरुषाणां अपेक्षया महिलानां कृते शोथस्य, सङ्क्रमणस्य, हृद्रोगस्य च दृष्ट्या अधिकं प्रभावयति इति।
#HEALTH #Sanskrit #BG
Read more at Fox News
क्यालिफोर्निया-नगरस्य युव-मानसिक-स्वास्थ्य-आप् जनवरीमासे आरभ्यत
क्यालिफोर्निया-राज्यं वर्षस्य आरम्भे द्वयोः आप्-इत्येतयोः आरम्भम् अकरोत्, यत् युवाभ्यः चिन्तया सह जीवनात् आरभ्य शरीरस्य स्वीकरणपर्यन्तं सर्वकार्याणि समापयितुं निःशुल्क-व्यवहार-स्वास्थ्य-सेवाः प्रददाति। स्वस्य दूरवाण्याः माध्यमेन, युवकाः केचन परिचर्याकर्तारः च ब्रैट्लैफ् किड्स् तथा सोलुना कोच् इत्येतान् मिलितुं शक्नुवन्ति, ये केचन समवयस्कानां समर्थने अथवा मादकद्रव्याणां उपयोगस्य विकारेषु विशेषज्ञाः सन्ति, प्रायः 30 निमेषाणां वर्चुवल्-परामर्श-सत्राणां कृते। क्यालिफोर्निया-राज्यं प्रथमं राज्यम् इति मन्यते यत् सर्वेभ्यः युवनिवासिभ्यः निःशुल्कप्रशिक्षणयुक्तं मानसिकस्वास्थ्य-आप् प्रदास्यति।
#HEALTH #Sanskrit #BG
Read more at Chalkbeat