ALL NEWS

News in Sanskrit

नाइजीरिया-देशस्य लघु-मध्यम-उद्यमाः (एस्. एम्. ई.) निरुद्योगसङ्कटस्य सम्मुखीभूताः सन्ति
यू. एस्. विश्लेषकाः नैजीरिया-देशस्य एस्. एम्. ई. क्षेत्रे "महती मन्दी" इति पूर्वसूचनाम् अददति। एस्. एम्. ई. इत्येते सङ्कुचितलाभपरिमाणेन, व्यवहार्यता न्यूनीकरणेन च ग्रस्ताः भवन्ति, येन कार्यबलस्य निष्कासनं, उत्पादकता च न्यूनीभवति।
#BUSINESS #Sanskrit #TZ
Read more at New Telegraph Newspaper
सवन्नाह् सिमेण्ट् इत्यस्य गुप्तविक्रयः ऋणदातृणां विवरणं वर्धयति
सङ्कटग्रस्तस्य सवन्नाह् सिमेण्ट् इत्यस्य निदेशकाः नैरोबी-नगरे संस्थायाः अपार्टमेण्ट् अवैधरूपेण अनिर्दिष्ट-परिमाणस्य कृते संस्थायाः प्रशासनस्य पतनानन्तरं शीघ्रमेव विक्रीयन्ताम्। श्री-कही-वर्यस्य प्रतिवेदनं दर्शयति यत् किटेङ्गेला-नगरे प्रायः 2.5 एकर् परिमितस्य रिक्तभूम्याः अंशः एव निवेश-सम्पत्तिरूपेण अवशिष्टः अन्यः सम्पत्तिः अस्ति इति।
#BUSINESS #Sanskrit #TZ
Read more at Business Daily
तान्ज़ानिया-देशस्य पर्यटन-मन्त्रिणः पर्यटन-अनुज्ञापत्र-शुल्क-संरचनायां महत्त्वपूर्णानि परिवर्तनानि घोषयन्ति
नूतन-उपायेण वार्षिक-मौण्ट्-किलिमञ्जारो-आरोहण-व्यापार-अनुज्ञापत्र-शुल्कस्य 50 प्रतिशतं न्यूनीकरणं भविष्यति, यत् 1 जुलै 2024 तः $2000 तः $1000 यावत् प्रभावीं भविष्यति। आफ्रिका-महाद्वीपस्य सर्वोच्चपर्वतं प्रति वार्षिक-पर्यटकानां सङ्ख्या 56,000 तः 2,00,000 यावत् चतुर्गुणितुं सर्वकारस्य विस्तृत-योजनायाः भागः व्यूहात्मकः निर्णयः अस्ति।
#BUSINESS #Sanskrit #TZ
Read more at The Citizen
मनिला-नगरे तान्ज़ा-बार्ज्-टर्मिनल् अस्ति
फिलिपीन्स्-देशस्य केवैट्-नगरस्य तान्ज़ा-बार्ज्-टर्मिनल् इत्यस्य लक्ष्यम् अस्ति यत् समुद्रमार्गेण मनीला-नगरात् वस्तूनाम्, कञ्चामालानां च सुगमं द्रुतं च परिवहनं सुकरं भवेत् इति। एषा सुविधा मनिला-मेट्रो-मध्ये परितः च मार्ग-यातायातं न्यूनीकर्तुं साहाय्यं करिष्यति इति आशा अस्ति।
#WORLD #Sanskrit #TZ
Read more at Container Management
भारत टी-20 विश्व कप 2024 स्क्वाड LIVE अपडेट्
भारतीय-नायकः रोहित् शर्मः, मुख्य-चयनकर्ता अजित् अगर्कर् च सद्यः एव राष्ट्रिय-राजधान्यां अनौपचारिकरूपेण मिलित्वा दल-विन्यासस्य विषये चर्चां कृतवन्तः इति कथ्यते। वामक्षेत्रस्य चयनस्य सम्भावना अत्यल्पः अस्ति तथा च एकः विकल्पः मुम्बै इण्डियन्स् इत्यस्य ब्याटर् तिलक् वर्मा इति भवितुम् अर्हति। अस्य वर्षस्य आरम्भे बि. सि. सि. ऐ. इत्यस्य सचिवेन जय् शाह् इत्यनेन रोहितः नायकः इति दृढीकृतः।
#WORLD #Sanskrit #TZ
Read more at News18
नाट्चेस्-प्रारम्भिक-महाविद्यालयः सार्वजनिक-उच्चविद्यालयेषु 40 प्रतिशतं शीर्षस्थाने अस्ति
यू. एस्. न्यूस् अण्ड् वर्ल्ड् रिपोर्ट् इत्यस्य अनुसारं, नाट्चेज़्-अर्ली-कालेज्-अकाडेमी इतीदं राष्ट्रव्यापीरूपेण 40 प्रतिशतं सार्वजनिक-उच्चविद्यालयेषु शीर्षस्थाने अस्ति। 9 तः 12 पर्यन्तं श्रेण्याः प्रायः 200 छात्राणां नामाङ्कनेन युक्तः अयं विद्यालयः मिसिसिपी-नगरे 21 तमे स्थाने, नं. देशे 4,416। अस्माकं छात्राणां योग्यं सकारात्मकं मान्यतां प्राप्तुं वस्तुतः सम्मानः अस्ति।
#NATION #Sanskrit #RS
Read more at Natchez Democrat
एकः च्याम्पियन्शिप् वर्धमानः अस्ति
वन्-चाम्पियन्शिप् इतीदं फोर्ब्स्-पत्रिकायाः बहुमूल्येषु युद्धक्रीडासामग्रीषु चतुर्थस्थाने अस्ति। प्रतिवेदनस्य अनुसारं, केवलं यू. एफ्. सी. तथा क्रीडा-मनोरञ्जन-सम्पत्तयः डब्ल्यू. डब्ल्यू. ई. तथा ए. ई. डब्ल्यू. इत्येतयोः पश्चात्, एकस्य वर्तमानस्य मूल्यं $140 दशलक्षस्य अनुमानित-राजस्वेन सह $130 कोटिरूप्यकाणि अस्ति। अमेरिकादेशस्थः अन्यः एम्. एम्. ए. सङ्घः पी. एफ्. एल्., फोर्ब्स्-सूच्यां केवलं षष्ठ्यां स्थाने अस्ति।
#SPORTS #Sanskrit #PH
Read more at EssentiallySports
विनहोम्स् इत्यनेन के-पार्क् कोरियन्-सांस्कृतिक-उद्यानस्य आरम्भः कृतः
वियट्नाम्-देशस्य बृहत्तमः सम्पत्ति-विकासकः विन्होम्स्, पूर्व-हनोय्-नगरस्य ओशन्-सिटी इत्यत्र के-टौन् वाणिज्य-मार्गस्य आधिकारिकरूपेण उद्घाटनं उद्घाटनं च करिष्यति। कम्पनी है-फोङ्ग्-नगरे नदीतीरे द्वे अद्वितीयं सांस्कृतिक-उद्यानम् अपि उद्घाटयिष्यति, यत्र विविधाः रोमाञ्चकर-सांस्कृतिक-मनोरञ्जन-कला-गतिविधीः प्रदत्ताः भवन्ति। के-लेजेण्ड्-मण्डलं स्वस्य मृदुभिः, रक्तवर्णीयैः-गोधूमवर्णीयैः वक्रैः छादैः सह नास्टाल्जिक्-मनोहारितां प्रददाति, यदा तु के-स्ट्रीट् लोकप्रिय-कोरियन्-गन्तव्यस्थानानां जीवन्त-ऊर्जया उल्लसितः भवति।
#ENTERTAINMENT #Sanskrit #PH
Read more at Macau Business
नूतनं ब्याटरी क्षेत्रे वैर्लॆस्-संवेदकान् शक्तिं प्रदातुं शक्नोति
उताह्-विश्वविद्यालयस्य अभियान्त्रिकी-महाविद्यालयस्य संशोधकाः वाहनानां, औद्योगिकयन्त्राणां, कृषि-उत्पादानां च निरीक्षणार्थं प्रयुक्तानां वायर्-लेस्-यन्त्राणां शक्त्यर्थं आशाजनकं नूतनं समाधानम् अन्विष्टवन्तः। नूतने ब्याटरी इत्यस्मिन् पदार्थाः सन्ति ये शीतले तापमाने च विद्युदुत्पादने परिवर्तनं कुर्वन्ति, येन पर्यावरणस्य तापमात्रायाः परिवर्तनस्य आधारेण यन्त्रं शक्तिं प्रददाति। इयं घटना ब्याटरी-इत्यस्य अन्तः विद्युदुत्पादनं कल्पयति, येन विविधप्रयोजनानां कृते ऊर्जायाः सञ्चयः भवति।
#TECHNOLOGY #Sanskrit #PH
Read more at The Cool Down
फिन्-टेक्-प्रवृत्तयः पूर्वानुमानानि
फिन्-टेक्, फिन्-टेक् इत्यनेन सह संयोजयति येन चतुरं, अधिक-दक्षं वित्तीय-कार्याणि निर्मीयन्ते। 2032 तमवर्षपर्यन्तं फिन्टॆक्-उद्योगः $1,1,000 कोटिरूप्यकाणि संचितुं शक्नोति इति संशोधनस्य पूर्वानुमानः अस्ति। अस्मिन् उद्यमे कतिपयानि प्रवृत्तयः सन्ति यानि तस्य विकासक्रमं निर्मीयन्ते, यत्र ए. ऐ. तन्त्रज्ञानस्य वृद्धिः शीर्षस्थाने अस्ति। अकौण्ट्स् पेयेबल् आटोमेशन् इति एका विशिष्टा प्रौद्योगिकी या वित्तविभागानां कार्येषु क्रान्तिः जनयति सा अकौण्ट्स् पेयेबल् आटोमेशन् इति प्रौद्योगिकी अस्ति।
#TECHNOLOGY #Sanskrit #PH
Read more at IoT Business News