ALL NEWS

News in Sanskrit

गाजा-देशे विश्व-केन्द्रीय-पाकशालायाः कार्यम् पुनः आरभत
वर्ल्ड्-सेण्ट्रल्-किचन् इत्येषा कथयति यत् तस्य समीपे 276 ट्रक्-यानानि सन्ति, यत्र रफ़ाह्-क्रासिङ्ग्-द्वारा प्रवेष्टुं 80 लक्षं भोजनानि सिद्धानि सन्ति। डब्ल्यू. सी. के. इत्यनेन अवदत् यत् साहाय्यवाहकानि ट्रक्-यानानि जोर्डान्-देशात् गाजा-देशं प्रति प्रेष्यन्ते इति।
#WORLD #Sanskrit #UG
Read more at Firstpost
नायकः केन् विलियम्सनः जूनमासे टी-20 विश्वकप् क्रीडति
केन् विलियम्सनः जून्-मासे षष्ठायां ट्वेंटी-20 विश्वकप्-क्रीडायां क्रीडति। न्यूज़ीलैण्ड्-देशस्य नायकः टिम् साउथी स्वस्य सप्तमे टी-20 विश्वकप्-क्रीडायां भागं ग्रहीष्यति। सीम-बौलर् म्याट् हेन्री, ब्याटिङ्ग्-आल्-रौण्डर् रचिन् रवीन्द्रः च दलस्य एकमात्राः क्रीडकाः सन्ति ये पूर्वं टि-20 मध्ये न क्रीडितवन्तः।
#WORLD #Sanskrit #UG
Read more at RFI English
भारतस्य मध्यपूर्वस्य च प्रमुखाः वार्ता
न्याशनल् कान्फ़्रन्स्-पक्षस्य उपाध्यक्षः ओमर् अब्दुल्ला इत्येषः द इण्डियन् एक्स्प्रेस्-पत्रिकायां जम्मू-कश्मीर्-राज्ये लोकसभानिर्वाचनं कर्तुं, अनुच्छेद-370 निरस्तस्य अनन्तरं निर्वाचनस्य महत्त्वं, उपत्यकायाः शान्तेः विवरणं च अवदत्। अन्तिमेषु मासेषु साल्मोनेला-दूषणस्य विषये निराकरण-मानस्य वृद्धिः तस्मिन् समये अभवत् यदा सिङ्गापुर्, हाङ्ग्-कोङ्ग् च कतिपयानां एम्. डी. एच्. तथा एवेरेस्ट्-खाद्य-उत्पादानां विक्रयणं स्थगितवन्तः।
#TOP NEWS #Sanskrit #UG
Read more at The Indian Express
पशूनां वधः उत्तमः उपायः अस्ति वा
डब्ल्यू. एच्. ओ. सम्प्रति पशूनां मनुष्याणां मध्ये वैरस्-संक्रमणस्य सार्वजनिक-स्वास्थ्य-सङ्कटस्य 'न्यूनः' इति मूल्याङ्कनं करोति, परन्तु यदि अधिकं एपिडेमियोलाजिकल् अथवा वायरोलाजिकल्-सूचनाः उपलभ्यन्ते तर्हि तेषां मूल्याङ्कनं समीक्षितं भविष्यति इति टिप्पणीं करोति। अमेरिका-देशे रोगस्य प्रसारस्य निरीक्षणस्य प्रयत्नाः युनैटेड् स्टेट्स् फ़ुड् अण्ड् ड्रग् अड्मिनिस्ट्रेशन् इत्यनेन नियन्त्रिताः सन्ति, यत् दुग्धस्रोतेषु दूषणस्य निरीक्षणं करोति। वेब्बी वदति यत् केचन गौः लक्षणरहिताः सन्ति, तथा च पशूनां मध्ये एतावत् प्राणघातकं नास्ति इति।
#SCIENCE #Sanskrit #TZ
Read more at National Geographic
मैन्-मठः तथा विज्ञान-सङ्घटनेन मैन्-विद्यालयान् गणकयन्त्र-विज्ञान-केन्द्ररूपेण परिवर्तयितुं लक्ष्यितम् अस्ति
राज्ये प्रायः 1,000 शिक्षकाणां प्रशिक्षणार्थं, अग्रिमेषु पञ्चवर्षेषु 20,000 छात्राः प्राप्तुं च, मेन-गणित-विज्ञान-सङ्घटनेन हेरोल्ड्-आल्फोण्ड्-फौण्डेशन्-संस्थायाः $82 लक्षं अनुदानं प्राप्तम् अस्ति। केचन शिक्षकाः गणकयन्त्र-विज्ञानम् आश्रित्य व्यापारेषु भ्रमणं करिष्यन्ति तथा च स्ववर्गपाठैः सह विषयस्य संयोजनस्य उपायान् अन्विष्यन्ति। इयं परियोजना मैन्-नगरस्य गणकयन्त्र-विज्ञान-शिक्षायाः श्रेणी-स्तरेषु विस्तारस्य प्रयत्नेषु निर्मिता अस्ति।
#SCIENCE #Sanskrit #TZ
Read more at Bangor Daily News
जीव-रसायन-शिक्षा-युवा-विद्वांसानां कृते नूतनः पुरस्कारः
लेमोन्स् इत्ययं जैवरसायनशास्त्रस्य तथा आण्विकजीवशास्त्रस्य प्राध्यापकः अस्ति तथा च यू. जी. ए. इत्यत्र फ्रांक्लिन् महाविद्यालयस्य असोसियेट् डीन् अस्ति। तस्याः प्रयोगशालायां, लेमोन्स् इत्येषा महाविद्यालयस्य जीवशास्त्र-प्रशिक्षकानां समर्थनं कथं करणीयम् इति गवेषयति, ये छात्राणां परिणामानां उन्नतेः कृते दर्शिताः संस्कृताः शिक्षण-कार्यनीतीः उपयुञ्जन्ते। लेमोन्स् इत्ययं शिक्षकाणां कृते जीवशास्त्र-समस्यानां लेखनार्थं मार्गदर्शकं तथा छात्राणां कृते आन्लैन्-समस्यासमाधान-शिक्षणं च निर्मितवान्।
#SCIENCE #Sanskrit #TZ
Read more at ASBMB Today
फाल्कन्स्-पेनिक्स्, कजिन्स्, कजिन्स्, कजिन्स्, कजिन्स
मैकेल् पेनिक्स् जे. आर्. इत्यस्य चयनार्थं द फ़ाल्कन्स् इत्यस्य तर्कः नं. 8 समग्रतया सिमेण्ट् कृतम् अस्ति। निर्णयस्य ज्ञाताः बह्व्यः स्रोताः एव याहू-स्पोर्ट्स् इत्यस्मै उक्तवन्तः। अयं फाल्कन्स् इत्येतेषां कृते महत्त्वपूर्णः भागः अस्ति, तथा च ते तान् ज्ञातुं बह्व्यः वाहिन्यः उपयुञ्जन्ते।
#SPORTS #Sanskrit #TZ
Read more at Yahoo Sports
बोचिया-एकः क्रीडा यः "विश्वस्य अल्पपरिचितासु क्रीडासु अन्यतमा" इति मन्यते
विल्ट्शैर्-नगरस्य सालिस्बरी-नगरस्य सैली किड्सन् इत्येषा आगस्ट्-मासे प्यारिस्-नगरे पारालिम्पिक्-क्रीडायाः कृते योग्यतां प्राप्तुं जी. बी.-दलस्य साहाय्यं कृतवती। कन्दुकस्य निक्षेपणं, रोलिङ्ग्, बौन्स् अथवा किक् कर्तुं शक्यते तथा च यदि क्रीडकः स्वहस्तैः कन्दुकं निष्कासयितुं न शक्नोति तर्हि र्याम्प् इत्यस्य उपयोगः कर्तुं शक्यते।
#SPORTS #Sanskrit #TZ
Read more at BBC
मनोरञ्जन-वार्ताः प्रत्यक्ष-अद्यतनान
अस्माकं लैव्-ब्लाग्, सर्वेषु उल्लेखनीय-वस्तूनां कृते भवतः अन्तिम-गम्यस्थानरूपेण कार्यं करोति। सम्पूर्णे विश्वे प्रेक्षकाणां सम्मोहनं कुर्वतां शीर्षस्तरीया विषयवस्तूनां वृद्धिम् अन्विष्यतु। ग्रिपिङ्ग्-नाटकात् आरभ्य सैड्-स्प्लिटिङ्ग्-हास्यकाव्यपर्यन्तं, अस्माकं ब्लाग् भवन्तं नवीनतमं अवश्यं द्रष्टव्यं टी. वी. विषये अद्यतनीकरणं करोति।
#ENTERTAINMENT #Sanskrit #TZ
Read more at ABP Live
योज्य-उत्पादनार्थं 1000 केल्विन्-मुक्ततायाः विस्तारं करोतु
ओमर् फर्गानी इत्यस्य मतेन, योजकनिर्माणस्य उपयोक्तृभ्यः, तन्त्रज्ञानस्य, अवसंरचनाः, ज्ञानस्य, दत्तांशस्य च विषये 1000 केल्विन्-मुक्ततायाः विस्तारः 'क्वाण्टम्-लीप्-एनेबलर्' भविष्यति। एषा संस्था सद्यः एव ए. एम्. ए. ऐ. एस्. ई. मञ्चस्य विपणनं कृतवती, यत् योजकनिर्माणस्य सह-चालकः इति कथ्यते, यः इष्टतम-मुद्रण-पाककृतिं निर्मातुं भौतिकशास्त्र-सूचित-ए. ऐ. इत्यस्य उपयोगं करोति। निर्मातृभ्यः योज्य-उत्पादन-तन्त्रज्ञानस्य सम्भावनां अधिकतमं कर्तुं अनुमतिं दातुं एतादृशस्य मुक्ततायाः सहयोगस्य च आवश्यकता वर्तते।
#TECHNOLOGY #Sanskrit #TZ
Read more at TCT Magazine