ALL NEWS

News in Sanskrit

रोस्-डाउन मध्ये पाप्-अप्-स्पोर्ट्स्-हब् अस्ति
अस्मिन् सप्ताहे रोस्निथ्-नगरे एकं पाप्-अप् चैरिटी-शाप् आयोज्यते। ग्रामे सम्भाव्यक्रीडायाः शारीरिकक्रियाकलापस्य च अवसरेषु रुचिं धारयति चेत् बुधवासरे मे 1 दिनाङ्के सायं 3 वादने तः सायं 5 वादने यावत् होवी-पविलियन् इत्यस्मिन् कार्यक्रमे आमन्त्रितः भवति। द प्रिन्सेस लूयिस् हाल् इति दानसंस्थायाः अपि प्रथमविक्रयणं होवी-पविलियन् इत्यत्र अभवत्।
#SPORTS #Sanskrit #GB
Read more at The Lochside Press
आर. टी. ऐ. एच्. शीर्षाः 100 रीटेल्-टेक्नालजि-प्रभावकाः सूची
अस्मिन् कार्ये तस्य सम्पत्तयः विक्रयणीयाः वा दिवाला-प्रक्रिया वा भवितुम् अर्हति इति आन्तरिकजनाः अवदन्। अयं उपक्रमः गेटिर्-नगरात् केवलं यू. एस्. ए. तुर्की-देशयोः एव कार्याणि प्रावर्तेत। ब्रिटैन् लाड् इत्यस्य मतानुगुणं आपूर्तिशृङ्खला-परामर्शकत्वेन एतत् उत्तमं कार्यम् अस्ति।
#TECHNOLOGY #Sanskrit #GB
Read more at Retail Technology Innovation Hub
सड्बरी व्यवसाय प्रदर्शनी-द बेस्ट ऑफ सड्बर
सड्बरी-वाणिज्य-प्रदर्शनं षष्ठवर्षाय दृढीकृतम् अस्ति। प्रथमवारं 2016 तमे वर्षे आयोजितस्य अस्य निःशुल्क-कार्यक्रमस्य उद्देश्यं स्थानीय-अर्थव्यवस्थायाः सफलतायाः उत्सवम् आचरितुम् अस्ति, तथा च व्यवसायानां कृते सम्पर्कं स्थापयितुं विचारानां आदानप्रदानार्थं च मञ्चरूपेण कार्यं करोति।
#BUSINESS #Sanskrit #GB
Read more at Suffolk News
ई. यू. इत्यनेन सह यू. के. व्यापारसम्बन्धाः ब्रेक्सिट्-पश्चात् द्विगुणितानि भवन्ति
ई. यू. इत्यनेन सह व्यापारं कुर्वन्तः यू. के.-देशस्य व्यवसायाः 2023 डिसेम्बर् 31 दिनाङ्के समाप्ते वर्षे 232,309 इति वर्षत्रयं न्यूनतमानं प्राप्नोत्, यत् 2022 तमे वर्षे 242,029 व्यवसायानाम् अपेक्षया चतस्रं प्रतिशतं न्यूनम् आसीत्। यू. के. सर्वकारः सद्यः एव 2024 एप्रिल्-मासस्य अन्ते ई. यू.-तः आयातितानां ई. यू.-सस्यानां पशु-उत्पादानां च प्रेषणार्थं 145 पौण्ड्-पर्यन्तं शुल्कस्य घोषणाम् अकरोत्।
#BUSINESS #Sanskrit #GB
Read more at The Business Desk
राजनीतिक जोखिम और व्यापार ऋण-Beazley 's जोखिम और लचीलापन प्रतिवेद
जनवरीमासे बीज़्ली इत्ययं अमेरिका, केनडा, यू. के., सिङ्गापुर्, फ्रान्स्, जर्मनी, स्पेन् इत्येतेषु देशेषु 3,500 तः अधिकाः वाणिज्यनेतृणां सर्वेक्षणम् अकरोत्। 30 प्रतिशतं अन्ताराष्ट्रिय-व्यापारनेतृणः मन्यन्ते यत् राजनैतिक-सङ्कटः एव अस्मिन् वर्षे तेषां सम्मुखस्थः बृहत्तमः विभीषिका अस्ति इति। वैश्विकरूपेण युक्रेन्-देशस्य विरुद्धं रशियादेशस्य सङ्घर्षः यूरोप्-देशे शान्तिं प्रति निरन्तरं विभीषिकां जनयति, गाजा-प्रदेशे द्वन्द्वः सम्पूर्णे मध्यपूर्वप्रदेशे अशांतिं प्रज्ज्वलितुं सम्भावयति।
#BUSINESS #Sanskrit #GB
Read more at Insurance Journal
टेस्ट वैली बिजनेस अवार्ड्स-द बिजनेस इनोवेशन एंड टेक्नोलॉजी अवार्ड्
सौथांप्टन्-विज्ञान-उद्यान-विश्वविद्यालयेन प्रायोजितः व्यवसाय-नवान्वेषण-तन्त्रज्ञान-पुरस्कारः, तान्त्रिकस्य नवान्वेषण-सिद्ध-उपयोगस्य कृते विशिष्टं व्यवसायम् आचर्यते। विजेतारः विपण्यां प्रतिस्पर्धात्मकं लाभं प्राप्तुं प्रौद्योगिकीय-नवान्वेषणं स्व्यकरोत्।
#BUSINESS #Sanskrit #GB
Read more at Hampshire Chronicle
जिग्सा श्रृङ्खलायां कोटिशः पौण्ड् धनसङ्ग्रहं करोति
स्टीफन् स्कान्लान् तथा ट्रेविस् लियोन् इत्येताभ्यां पूर्व-अधिवक्तृभिः संस्थापितं जिग्सा मङ्गलवासरे घोषयिष्यति यत् सः सीरीस्-ए इत्यस्य वित्तपोषणे $15 मिलियन् प्राप्तवान् इति। अस्य चक्रस्य नेतृत्वं एक्सोर्-वेन्चर्स्-संस्था करोति, या विश्वस्य अत्युत्तमेषु ए. ऐ.-स्टार्ट्-अप्-इत्येतेषु अन्यतमायां मिस्ट्रल् इत्यादीनां तन्त्रज्ञान-संस्थानां समर्थनं कृतवती अस्ति।
#BUSINESS #Sanskrit #GB
Read more at Sky News
अन्तिमं तिस्वास
टिस्वास् इति वेस्ट् मिड्ल्याण्ड्-मनोरञ्जनस्य अराजकतायुक्तः खण्डः आसीत् यः 1970 तमे दशके कस्टर्ड्-पै-फ़्लिङ्गिङ्ग्-कल्ट्-टी. वी. पदवीं प्राप्नोत्। सः पुनः पुनः तस्य उपरि मुद्रां स्थापितवान्, ततः तस्य पूर्व-किशोरवयस्कप्रेक्षकाणां प्रति क्षिप्तान् खण्डान् निक्षिप्तवान्। अस्तव्यस्तः कार्यक्रमः-पान्टो, पाप्, प्राटफाल्स् इत्येतयोः मिश्रणं-अत्यन्तं लोकप्रियम् अभवत्।
#NATION #Sanskrit #GB
Read more at Shropshire Star
युव-हरित-प्रभावकाः हरित-समुदायस्य समर्थनाय £10,000 सञ्चालयन्ति
बी. एस्. 13 इत्यस्य दातृसंस्थया हार्ट् इत्यनेन सञ्चालितः द यङ्ग् ग्रीन् इन्फ्लुएन्सर्स् समूहः, स्वस्य स्थानीयसमुदायस्य पक्षतः कार्यं कर्तुं कार्यं कुर्वन्तः 249 समूहेषु अन्यतमः अस्ति। तेषां परियोजनाः प्रकृतिं पुनः स्थापयितुं साहाय्यं करिष्यन्ति तथा च आहार-दारिद्र्यं, दुर्बल-मानसिक-स्वास्थ्यं च निवारयितुं साहाय्यं करिष्यन्ति इति आशा अस्ति। सङ्गृहीतं धनं तेषां प्रचारकार्यार्थं 'महत्त्वपूर्णम्' आसीत्।
#WORLD #Sanskrit #GB
Read more at Yahoo Singapore News
जे. सी. बी. 80 दिनेषु विश्वपर्यन्तम
20 वर्षीया हन्ना राबर्ट्स् इत्येषा जे. सी. बी. संस्थायां नियुक्तायाः कतिपयेभ्यः मासेभ्यः अनन्तरं एव मस्तिष्क-कर्करोगेण पीडिता अभवत्। मङ्गलवासरे, एप्रिल्-मासस्य 30 दिनाङ्के-हन्ना इत्यस्याः 21 तमे जन्मदिने-यात्रां समापयितुं लक्ष्यम् आसीत्-परन्तु दलः एतावत् पॆडल्-शक्तिं उपक्रमणे प्रयुक्तवान्, येन ते चतुर्दिनानि पूर्वमेव समाप्यन्त। एतावत्पर्यन्तं च्यालेञ् इत्यनेन हन्नास् होप् इत्यस्य दानार्थं प्रायः 34,000 पौण्ड्-धनम् सङ्गृहीतं कृतम् अस्ति। सा डर्बिशैर्-नगरस्य विलिङ्ग्टन्-नगरे स्वगृहात् केवलं पञ्चनिमेषेभ्यः दूरे विलासितापूर्णं विराम-वसतिगृहं क्रेतुं सज्जतां च कर्तुम् उद्दिश्यते।
#WORLD #Sanskrit #GB
Read more at Express & Star