ALL NEWS

News in Sanskrit

एन्डुराबोल्-है-आयोडिन्-बोलस् इत्यनेन आहारस्य गुणवत्तायां वृद्धिः भवति
अस्मिन् ऋतौ आयोडिन्-इत्यस्य हानिः विशेष-चिन्तायाः विषयः अस्ति, यतः एषः पशूनां कृते आवश्यकः सूक्ष्मपोषकाधारः अस्ति। अस्मिन् वर्षे प्रचण्डवृष्ट्या मृत्तिकायाः स्वास्थ्यं हानिकरं भवितुम् अर्हति। वयं सूचयामः यत् कृषकाः उचितपूरणेन सह शीघ्रमेव कार्यं कुर्वन्ति इति।
#HEALTH #Sanskrit #GB
Read more at Farmers Guide
नाटिंग्हाम्शैर्-कौण्टि-शो मध्ये प्रवेष्टुं प्रोत्साहिताः स्वयंसेवकाः
अस्मिन् वर्षे, अस्माभिः साहाय्यं कर्तुं केचन इच्छुकान् स्वयंसेवकान् अन्विष्यामः। एतत् प्रदर्शनं सहस्रशः अभ्यागतान्, स्थानीयान् तथा प्रादेशिकान् व्यवसायान् च स्वागतीकरोति, तथा च पशवः, अश्वाः, ग्रामीणस्पर्धाः, स्थानीयभोजन-उत्पादकाः च प्रदर्शयति।
#HEALTH #Sanskrit #GB
Read more at Newark Advertiser
किशोर-कर्करोग-रोगिणः परीक्षण-आयु-सीमायाः कारणात् म्रियन्ते
किशोरवयस्काः कर्करोग-रोगिणः परीक्षण-आयु-सीमायाः कारणात् म्रियन्ते, येन ते नूतन-औषधानां परीक्षणं कर्तुं न शक्नुवन्ति। टीनेज्-केन्सर्-ट्रस्ट् इत्यस्य प्रतिवेदनेन ज्ञातम् यत् चिकित्साविषयक-परीक्षणेषु भागं ग्रहीतवन्तः युवकाः सन्ति इति। ते प्रायः दुर्लभाः कर्करोगेण अपि पीडिताः भवन्ति, येषु औषध-संस्थाः निवेशं कर्तुं अनिच्छकाः सन्ति, यतः एतेषां अल्पसङ्ख्यकानां जनानां कृते औषधम् अन्वेष्टुं न लाभप्रदं भविष्यति।
#HEALTH #Sanskrit #GB
Read more at The Telegraph
चित्राणि, बाह्यानि चित्राण
पाल् नीन् इत्यस्य कृतिः 15 जून् पर्यन्तं पीटर्बरो म्यूसियम् अण्ड् आर्ट् गेलरी इत्यत्र प्रदर्शिता अस्ति। 90 तः अधिकानि मूलानि खण्डानि त्रिषु प्रकोष्ठेषु दुःखम्, क्रोधं, अन्यान् विषयान् च ग्रहीतवन्तः सन्ति।
#HEALTH #Sanskrit #GB
Read more at BBC
क्वाण्टम् आस्ट्रेलिय
आस्ट्रेलिया-देशस्य क्वाण्टम्-उद्यमस्य, पर्यावरणव्यवस्थायाः च वृद्धौ साहाय्यं कर्तुं क्वाण्टम्-आस्ट्रेलिया इत्यस्य स्थापनार्थं सिड्नी-विश्वविद्यालयाय आस्ट्रेलिया-सर्वकारः 18.4 लक्ष $धनम् अददात्। आस्ट्रेलिया-देशः उच्च-प्रभाव-क्वाण्टम्-अनुसंधानस्य, क्वाण्टम्-कम्प्यूटिङ्ग्-पेटॆण्ट्स् इत्यस्य च कृते निरन्तरं विश्वस्य शीर्षपञ्चदेशेषु स्थितः अस्ति। आस्ट्रेलिया-देशस्य क्वाण्टम्-इकोसिस्टम् इत्यस्य पक्षतः एतत् अनुदानं स्वीकृत्य विश्वविद्यालयः रोमाञ्चितः अस्ति।
#SCIENCE #Sanskrit #GB
Read more at University of Sydney
स्कै-न्यूस् इत्यत्र क्लैमेट्कास्ट् विथ् टाम् हीप् अस्ति
अयं पदार्थः रिक्तकोष्ठसदृशैः अणुभिः निर्मितः अस्ति, येषु कार्बन्-डाई-आक्सैड्, सल्फर्-हेक्साफ़्लोरैड् इत्यादीनां हरितगृह-वायूनां उच्च-भण्डारण-क्षमता अस्ति, यत् वायुमण्डले सहस्रशः वर्षाणि यावत् स्थातुं समर्थः अधिकशक्तिशाली-वायुः अस्ति। डा. मार्क् लिटिल्, यः संयुक्तरूपेण एडिनबर्ग्-नगरस्य हेरियोट्-वाट्-विश्वविद्यालये शोधस्य नेतृत्वम् अकरोत्, सः अवदत् यत् अस्मिन् आविष्कारे "समाजस्य बृहत्तमानां समस्यानां समाधाने साहाय्यं कर्तुं सम्भाव्यं वर्तते" इति।
#SCIENCE #Sanskrit #GB
Read more at Sky News
नूतनाः छिद्रयुक्ताः पदार्थाः कार्बन्-डाई-आक्सैड् सञ्चारं कर्तुं शक्नुवन्ति
एडिनबर्ग्-नगरस्य हेरियोट्-वाट्-विश्वविद्यालयस्य संशोधकाः उच्चसञ्चारणक्षमतायुक्तान् रिक्तान्, पिञ्जरा-सदृशान् अणुन् निर्मीयन्ते। सल्फर् हेक्साफ़्लोरैड् इति कार्बन्-डाई-आक्सैड् इत्यस्य अपेक्षया अधिकशक्तिशाली हरितगृहवायुः अस्ति, वायुमण्डले सहस्रशः वर्षाणि यावत् स्थातुं शक्नोति। डा. मार्क् लिटिल् अवदत् यत्, "एषः रोमाञ्चकरः आविष्कारः अस्ति यतोहि समाजस्य बृहत्तमानां समस्यानां समाधाने साहाय्यं कर्तुं नूतनानां छिद्रयुक्तानां सामग्रीनां आवश्यकता वर्तते" इति।
#SCIENCE #Sanskrit #GB
Read more at STV News
अस्माकं निःशुल्क-क्रीडा-वार्तालेखे पञ्जीकरणं करोतु
सैक्लिङ्ग्-तः बाक्सिङ्ग्-पर्यन्तं सर्वेषु विषयेषु नवीनतमवार्ताभ्यः अस्माकं निःशुल्क-क्रीडा-वार्तालेखे पञ्जीकरणं करोतु। कृपया एकं वैधं ईमेल्-सङ्केतं प्रविशतु एस्. ऐ. जि. एन्. यू. पी. अहं द इण्डिपेण्डॆंट्-संस्थायाः प्रस्तावानाम्, कार्यक्रमाणां, अद्यतनानां च विषये ईमेल्-द्वारा ज्ञातुम् इच्छामि। अस्माकं गोप्यता-नीतिं पठतु, स्पोर्ट् ईमेल् मध्ये पञ्जीकरणं कर्तुं धन्यवादाः।
#SPORTS #Sanskrit #GB
Read more at The Independent
मियामी ग्राण्ड् प्रिक्स् समयसूच
2024 फार्मूला-1 सत्रस्य षष्ठः चक्रः मियामी-नगरे भविष्यति, यत् हार्ड्-राक्-क्रीडाङ्गणं परितः वीथि-परिपथम् अस्ति। अस्मिन् ऋतौ द्वितीयवारं स्प्रिंट्-रेस् अपि भविष्यति, यस्य विन्यासे अधुना नूतनः कार्यक्रमः अस्ति। एशिया-महाद्वीपे त्रयाणां रेस्-स्पर्धायाः अनन्तरं यूरोप्-देशस्य प्रशंसकाः इदानीं शीघ्रम् उत्थातुं विलम्बेन उत्थातुं परिवर्तयेयुः।
#SPORTS #Sanskrit #GB
Read more at GPblog
सप्ताहान्तस्य प्रमुखानि क्रीडाचित्राण
रविवासरे आर्सेनल्-दलः स्थानीय-प्रतिद्वन्द्वीनां टोट्टन्ह्याम्-दलस्य विरुद्धं 3-2 अङ्कैः विजयं प्राप्नोत्। इङ्ग्लेण्ड्-देशः फ़्रान्स्-देशस्य उपरि 42-21 विजयेन महिला-सिक्स्-नेषन्स् तथा ग्राण्ड्-स्लाम् च जितवान्। रोनी ओ 'सुलिवन् इत्येषः शेफ़ील्ड्-नगरे विक्रमाङ्कितं अष्टमं विश्व-उपाधिं प्राप्तुं स्वप्रेरणाम् अन्ववर्तत। चेल्सी-प्रबन्धकायाः एम्मा हेय्स् इत्यस्याः अन्तिमक्रीडायाः अनन्तरं व्यग्रता जाता।
#SPORTS #Sanskrit #GB
Read more at Shropshire Star