ALL NEWS

News in Sanskrit

चालक-विपण्याम् विस्फोटः आसन्नः अस्ति
ह्यामिल्टन् इत्येषः फेब्रुवरी-मासे, सत्रस्य अन्ते मर्सिडीस्-यानात् निर्गत्य 2025 तमे वर्षे फ़ेरारी-नगरं प्रति गन्तुं, आघात-निर्णयम् दृढीकृतवान्। हास्, आस्टन् मार्टिन्, आल्पैन्, सौबर्, वीसा क्याश् आप् आर्. बी. इत्येतयोः चालकौ द्वौ अपि समाप्तिम् समीपम् आगच्छन्। डेविड्सन् इत्येषः आगामिषु सप्ताहेषु चालकविपण्ये गतिः भवेत् इति अपेक्ष्यते तथा च महतीं परिवर्तनं भविष्यति इति चिन्तयति।
#SPORTS #Sanskrit #ZW
Read more at The Mirror
ज़ी एण्टरटेन्मेण्ट् एण्टरप्राइजेस् शेर् प्रैस् लैव् ब्लाग् 29 एप्रिल् 2024 कृत
ज़ी-एण्टरटेन्मेण्ट्-एण्टरप्राइजेस् इत्यस्य स्टाक्-मूल्यं अद्य, एप्रिल् 29,2024 दिनाङ्के, 1.78% इत्यनेन वर्धितम्। स्टाक् प्रतिशेयर् 145.95 मध्ये समापितम्। निवेशकाः आगामिषु दिनेषु सप्ताहेषु च स्टाक्-मूल्यं निकटतया निरीक्षणीयाः भवेयुः।
#ENTERTAINMENT #Sanskrit #ZW
Read more at Mint
LzLabs बनाम विन्सोपिय
एल्ज़्लैब्स् इत्यस्य उत्पादः स्वग्राहकेभ्यः ऐ. बी. एम्. मैन्फ्रेम्-तन्त्रज्ञानात् मुक्तस्रोतः विकल्पान् प्रति स्थानान्तरं कर्तुं साहाय्यं करोति। ऐ. बी. एम्. संस्थायाः तन्त्रज्ञानं अवैधरूपेण रिवर्स्-एन्जीनियरिङ्ग् विना तस्य प्रवास-तन्त्रांशस्य विकासः स्यात् इति "अकल्पनीयं" इति अमेरिकादेशस्य कम्पनी वदति। एकः मानदण्ड-प्रकरणः प्रकरणं महत्त्वपूर्णं विधिसम्मतम् उदाहरणं निर्मातुं शक्नोति यत् कथं स्टार्ट-अप्-संस्थाः उत्पादाः विकसन्ति यानि पारम्परिकप्रौद्योगिकीम् आव्हानं कुर्वन्तः उपायान् प्रदास्यन्ति।
#TECHNOLOGY #Sanskrit #ZW
Read more at Sifted
ओक्लेण्ड्-नगरस्य नौकाश्रये सन्-ट्रैन्-प्रदर्शनम्
पुनर्नवीकरणीय-ऊर्जा-वितरणस्य पथप्रदर्शकः सन्-ट्रैन् इत्येषः, ओक्लांड्-नौकाश्रये स्वस्य नवीनां "ट्रेन्स्मिशन्" तन्त्रज्ञानस्य अनावरणं कृत्वा, उल्लेखनीयं प्रदर्शनं कृतवान्। प्रदर्शनेन समुद्रीय-उद्यमस्य अन्तः ऊर्जा-वितरणस्य अस्य अत्याधुनिक-दृष्टिकोणस्य परिवर्तनशील-संभाव्यतायाः परिचयः प्राप्तः। इयं पद्धतिः पारम्परिक-ग्रिड्-सीमाम् अतिक्रम्य, राष्ट्रस्य विस्तृतस्य रेल्-मार्गस्य मूलसौकर्यस्य विशाल-कार्यक्षमतायाः विश्वसनीयतायाः च लाभं करोति। रेल्-मार्ग-ग्रिड् इत्यस्य उपयोगेन, सन्-ट्रेन्, उत्पादनस्थलात् उच्चस्थलं प्रति गिगावाट्-अवर्स् नवीनीकरणीय-ऊर्जां दक्षतया परिवहनं कर्तुं शक्नोति।
#TECHNOLOGY #Sanskrit #ZW
Read more at SolarQuarter
आर. एफ़्. यू. महिलानां षट् राष्ट्रानां मूल्यनिर्धारण-कार्यनीतेः समीक्षां करिष्यत
रग्बी-फ़ुट्बाल्-यूनियन् (आर्. एफ़्. यू.) इतीदं इङ्ग्लेण्ड्-क्रीडायाः कृते मूल्यनिर्धारण-तन्त्रस्य समीक्षां कर्तुं शक्नोति स्म। ऐर्लेण्ड्-देशेन सह चतुर्थक्रमेण सङ्घर्षेण "लघुलाभः" अभवत्। निर्धारितयोः डब्ल्यू. एक्स्. वी.-वार्म्-अप्-क्रीडासु एकस्य कृते रेड्-रोसेस् इत्येते सेप्टेम्बर्-मासे ट्विकन्ह्याम्-टर्फ्-मध्ये प्रत्यागन्तुं सज्जाः सन्ति।
#NATION #Sanskrit #ZW
Read more at The Independent
कन्जर्वेटिव् एम्. पि. टिम् लोफ्टन् प्रकटयति यत् सः जिबौटीतः निरुद्धः निर्वासितः च आसीत् इति
टिम् लोफ्टन् इत्येषः ब्रिटन्-देशस्य शासकस्य कन्जर्वेटिव्-पक्षस्य वर्तमानः सांसदः अस्ति। सः द डैली टेलिग्राफ्-पत्रिकाम् अवदत् यत् एषा घटना इदानीं वर्षत्रयेभ्यः पूर्वं चीनदेशेन अनुमोदितेषु सप्तसु ब्रिटिश्-सांसदानां अन्यतमस्य प्रत्यक्षः परिणामः अस्ति इति। सांसदः अवदत् यत् तस्य तथा अन्येषाम् षट् जनानाम् उपरि प्रतिबन्धाः आरोपिताः इति।
#NATION #Sanskrit #ZW
Read more at India Today
नार्वे-देशस्य वेल्त्-कोषः ई. एस्. जी. निवेशानां समर्थनं निरन्तरं करोति
नार्वे-देशस्य $1.6 लक्षकोटिः सार्वभौम-सम्पत्ति-कोषः कथयति यत् सः पर्यावरणस्य, सामाजिकस्य, शासनस्य च कारकाणां आधारेण निवेशस्य समर्थनं निरन्तरं करिष्यति इति। एतत् तस्मिन् समये भवति यदा पाश्चात्त्यविश्वे, विशेषतः संयुक्तराज्यामेरिकादेशे, पर्यावरण-सचेतन-निवेशः राजनैतिक-ध्रुवीकृत-विषयः अभवत्। रिपब्लिकन्-विधायकाः ई. एस्. जी. इतीदं 'अवेक्-कैपिटलिजं' इत्यस्य एकः प्रकारः इति निन्दाम् अकुर्वन्, यः निवेश-प्रतिफलस्य अपेक्षया उदारलक्ष्याणि प्राधान्येन लक्ष्यीकुर्यात्। डेमोक्राटिक्-विधायकाः तस्य दृष्टिकोणस्य विरोधं कर्तुं प्रयतन्ते, नैतिकरूपेण उत्तरदायीानां श्रेणीनां उपरि आक्रमणानां वर्णनं कुर्वन्ति।
#WORLD #Sanskrit #ZW
Read more at CNBC
टी-20 विश्वकप् पूर्वावलोकनं-डेवन् कान्वे न्यूज़ीलैण्ड्-देशस्य प्रोविजनल्-15-म्यान्-स्क्वाड् मध्ये नामाङ्कितः
डेवन् कान्वे न्यूज़ीलैण्ड्-देशस्य अस्थायी-15-सदस्य-2024 टी-20 विश्वकप्-दले नामाङ्कितः अस्ति, यत्र केवलं म्याट् हेन्री, रचिन् रवीन्द्रः च क्रीडितुं सिद्धौ स्तः। कान्वे इत्येषः सद्यः एव ऐ. पि. एल्. तः निष्कासितः आसीत् यतः सः फेब्रुवरी-मासे प्राप्तात् अङ्गुष्ठस्य व्रणात् अद्यापि न सुस्थिरः आसीत्। न्यूज़ीलैण्ड्-देशस्य प्रशिक्षकः गैरी स्टीड् इत्येषः अवदत् यत् मिल्ने इत्यस्य क्षतेः कारणात् अन्तिम-15 क्रीडकानां चयनस्य विषये चयनकर्तृणां कार्यम् सुलभतरं जातम् इति। इ. एस्. पि. एन्. क्रिक्इन्फो लि. कैल् जेमीसन्
#WORLD #Sanskrit #ZW
Read more at ESPNcricinfo
हम्ज़ा यूसुफ़ः स्काट्लैण्ड्-देशस्य प्रथम-मन्त्रीपदात् निवृत्तः भवति
हम्ज़ा यूसुफ़ः स्काट्लैण्ड्-देशस्य प्रथममन्त्रिणः पदात् निवृत्तिं कर्तुं विचारयति। द टैम्स् इत्येषा अकथयत् यत् सः त्यागस्य विषये विचारं कुर्वन् अस्ति परन्तु अद्यावधि अन्तिमः निर्णयः न कृतः इति। सः अधिकारविभाजन-सन्धिं समाप्य स्वस्य राजनैतिकस्य भविष्यस्य कृते युद्धं कुर्वन् अस्ति।
#TOP NEWS #Sanskrit #ZW
Read more at The Telegraph
ए. ऐ. फ़ार् सैंटिफिक् डिस्कवरी-एकः कार्यशाल
"ए. ऐ. फ़ार् सैंटिफिक् डिस्कवरी" इति कार्यशाला अक्टोबर् <ऐ. डि. 1>, 2023 तमे दिने अभवत्। प्रक्रियाः एप्रिल्-मासे, 2024 तमे वर्षे प्रकाशिताः आसन्। राष्ट्रिय-विज्ञान-अभियान्त्रिक-चिकित्सा-अकादमिभिः अस्य आयोजनं कृतम्।
#SCIENCE #Sanskrit #US
Read more at LJ INFOdocket