ALL NEWS

News in Sanskrit

पेनी लेन् केवलं गायितुम् इच्छति
केट् हड्सन् इत्यस्य "ग्लोरियस्" इति प्रथम-आल्बम् मे 17 दिनाङ्के लोकार्पितम् भविष्यति। "जनाः किं चिन्तयन्ति इति विषये अहम् इतोऽपि न चिन्तयामि, सम्भवतः" इति हड्सन् इदानीं सङ्गीते ध्यानं केन्द्रीकरोति इति उक्तवान्। हड्सन् इत्ययं वर्षेषु सङ्गीतचलच्चित्रेभ्यः अपि परीक्षणं कृतवान् अस्ति।
#ENTERTAINMENT #Sanskrit #RO
Read more at New York Post
डा. ओमर् ओनार्, ओक् रिज् राष्ट्रिय-प्रयोगशालायां, बेतार-विद्युत्-स्थानान्तरणे सूच्याम् स्थानान्तरं कुर्वन् अस्ति
प्रौद्योगिकी-स्थानान्तरणकार्यालयः डी. ओ. ई. राष्ट्रिय-प्रयोगशालासु विकसितानां अत्याधुनिक-प्रौद्योगिकीनां विषये वेबिनार्-शृङ्खलायाः आयोजनं करोति। एते साक्षात्काराः प्रकाशयन्ति यत् प्रयोगशालातः वाणिज्यविपण्यपर्यन्तं प्रबलः ऊर्जा-कार्यबलः किमर्थं महत्त्वपूर्णः अस्ति इति। डा. ओमर् ओनार् इत्ययं इलिनोय् इन्स्टिट्यूट् आफ् टेक्नालजी (ऐ. ऐ. टि.) इत्यत्र पि. एच्. डि. अध्येतुम् अचिनोत्।
#TECHNOLOGY #Sanskrit #RO
Read more at Federation of American Scientists
ड्रू नूतनं क्रियेटिव्-आर्ट् तथा टेक्नालजि-मैनर् इत्येतं योजयति
नूतनः अप्राप्तवयस्कः वर्धमानस्य क्षेत्रस्य भागः अस्ति, यतः गतदशवर्षेषु डिजिटल्-सम्प्रेषणस्य, माध्यम-स्नातकपदवीनां च 300 प्रतिशतात् अधिका वृद्धिः अभवत्। आर्ट्-विभागस्य प्राध्यापकस्य ली आर्नोल्ड् इत्यस्य डिजिटल्-ह्युमानिटीस्-मेलन्-ग्राण्ट् इत्यस्य सह-निर्देशकस्य अनुभवात्, दत्तांश-दृश्यीकरणस्य विषये एकस्मिन् वर्गे सह-शिक्षणेन च अप्राप्तवयस्कः उद्भूतः।
#TECHNOLOGY #Sanskrit #RO
Read more at Drew Today
ऐ. टी. राष्ट्रः सुरक्षितः, स्वचालितः राष्ट्रः, वर्धमानः राष्ट्रः च
फ़्लोरिडा-राज्यस्य ओर्लाण्डो-नगरस्य गेलार्ड् पाम्स् रिसोर्ट् अण्ड् कन्वेन्शन् सेण्टर् इत्यत्र जून् 3 तः 5 दिनाङ्कपर्यन्तं ऐ. टी. नेशन् सेक्यूर् इत्यस्य आयोजनं भविष्यति। सङ्घटनस्य अन्तः सर्वेषु परिपक्वतास्तरेषु भूमिकासु च सामग्रीः उपलभ्यन्ते। उद्योग-विशेषज्ञाः सफलाः एम्. एस्. पी.-विशेषाः च विपणनाय, सुस्थिरवृद्धाय, लाभाय च स्वस्याः सिद्ध-कार्यनीतीनां विषये चर्चां करिष्यन्ति। अस्मिन् कार्यक्रमे रोमाञ्चकाः मुख्य-वक्तारः सत्राः च भवन्ति।
#NATION #Sanskrit #RO
Read more at GlobeNewswire
पोप् फ्रान्सिस्-प्रेम अस्मान् उत्तमं करोति
पोप् फ्रान्सिस् इत्ययं इटालियन्-देशस्य सहस्रशः पितामहीभिः, तेषां सन्ततीभिः, पौत्रैः च सह मिलति। "प्रेम अस्मान् उत्तमं करोति, तत् अस्मान् समृद्धं करोति" इति वेटिकन् प्रेक्षागृहं पूरितान् युवान् वृद्धान् सः उक्तवान्। पोप् फ्रान्सिस् इत्ययम् अवदत् यत् तस्य पितामही रोसा प्रथमं तं प्रार्थनां शिक्षयति स्म, अपि च सः बालकेभ्यः चाकलेट् इत्येतान् दत्त्वा सर्वत्र पितामहः-पितामहः अनुकरति स्म।
#WORLD #Sanskrit #RO
Read more at Catholic Review of Baltimore
एंटी-सेमिटिज़म् इत्यस्य आशङ्का अस्ति वा
आरोन् मिल्लर्-अभिजात-अमेरिकीय-प्रांगणेषु ये दृश्यानि प्रचलन्ति ते राष्ट्रिय-अपमानम् अस्ति। सः वदति यत् विरोधप्रदर्शनाः न केवलं प्यालेस्टिनी-जनानाम् समर्थकाः सन्ति, अपि तु ते सामान्यतया यहूदी-जनान् लक्ष्यीकरोति। मिलर्-वर्यः वदति यत् अमेरिका-देशस्य कृते एवन्जेलिकलिसम् अत्यन्तं प्रबलः विभीषिका अस्ति, परन्तु तत् अविवेकी, स्वाश्रययुक्ता मूर्खता अस्ति इति।
#WORLD #Sanskrit #CZ
Read more at WORLD News Group
विश्वब्याङ्क् इत्यस्य ऐ. डि. ए. 21 वित्तपोषणप्रतिसन्धि
ग्लोबल् सिटिजन् इत्यस्य सि. ई. ओ. ह्यू इवान्स् इत्यस्य युवानजनान् प्रति सन्देशः अस्ति यत् "अस्ति, पूँजीवादे दारिद्र्यं परिहर्तुं सम्भावना अस्ति" इति, ब्याङ्क् इत्यस्य लक्ष्यस्य विषये भ्रमः अस्ति; तस्य पक्षपातस्य, शक्तेः, उद्देश्यस्य च विषये वादविवादाः सन्ति। विश्वब्याङ्क् इत्यस्य 1,100 भिन्नाः नियमाः सन्ति, यदा तु दशकद्वयानन्तरं 150 नियमाः आसन्। सः बोयिङ्ग्-संस्थायाः नूतनः सि. ई. ओ. भवितुं लघुलिप्यां नूतनः स्पर्धकः अस्ति।
#WORLD #Sanskrit #CZ
Read more at Fortune
पृथिव्याः नद्यः कियत् जलं धारयन्ति
पृथिव्यां 70 प्रतिशतं जलं भवति, तथापि प्राकृतिकसम्पदेषु भारः वर्धमानः भवति इत्यतः विश्वस्य देशेषु जलस्य अभावस्य आशङ्का वर्तते। अस्मिन् 71 प्रतिशतं समुद्रसदृशाः लवणजलस्रोताः, नद्यः, सरोवराः, हिमनदीः इत्यादयः स्वच्छजलस्रोताः च सन्ति। भूमेः नद्योः माध्यमेन कियत् जलं प्रवहति, समुद्रं प्रति कियत् परिमाणेन प्रवहति, तथा च कालान्तरे उभयोः अङ्कयोः कियत् उत्परिवर्तनम् अभवत् इति अधुना वैज्ञानिकैः अनुमितम् अस्ति। विश्लेषणात् ज्ञातम् यत् संयुक्तराज्यामेरिकादेशस्य कोलोराडो-नद्याः तटप्रदेशः अपि अतिसामान्येन जलस्य उपयोगेन क्षीणाः प्रदेशाः सन्ति इति।
#SCIENCE #Sanskrit #ZW
Read more at India Today
नूतनानि छिद्रयुक्तानि द्रव्यानि वायूतः विषाक्तसंयुक्तानि निष्कासयितुं उपयोक्तुं शक्यन्ते
एडिनबर्ग्-नगरस्य हेरियोट्-वाट्-विश्वविद्यालयस्य विज्ञानीयाः कार्बन्-डाई-आक्सैड्, सल्फर्-हेक्साफ़्लोरैड् इत्यादीनां हरितगृह-वायूनां कृते उच्चसञ्चारणक्षमतायुक्तान् रिक्तान्, पिञ्जरा-सदृशान् अणुन् निर्मीयन्ते। डा. मार्क् लिटिल् अवदत् यत्, "एषः रोमाञ्चकरः आविष्कारः अस्ति यतोहि समाजस्य बृहत्तमानां समस्यानां समाधाने साहाय्यं कर्तुं नूतनानां छिद्रयुक्तानां सामग्रीनां आवश्यकता वर्तते" इति।
#SCIENCE #Sanskrit #ZW
Read more at Irish Examiner
युगाण्डा-देशस्य चान्सलर्-प्राध्यापकः जार्ज् मोण्डो कागोन्येरा-वर्यः
प्राध्यापकः जार्ज् मोण्डो कागोन्येरा इत्येषः प्रायः 50 वर्षाणि यावत् शिक्षाक्षेत्रे कार्यं कृतवान् अस्ति। सः अवदत् यत् एतेन देशे विज्ञानप्रवर्धनार्थं प्रयत्नः साधयितुं साहाय्यं भविष्यति इति। 3, 036 तः अधिकाः छात्राः विभिन्नविषयेषु प्रमाणपतयः, डिप्लोमा, उपाधयः च प्राप्य स्नातकपदवीं प्राप्तवन्तः।
#SCIENCE #Sanskrit #ZW
Read more at Monitor