एम्. एल्. बि. 2024 भविष्यवाण्य
एम्. एल्. बि. इति संस्था गुरुवासरे उद्घाटनदिवसस्य मुद्रापत्रे अवलम्बते। अत्र सी. बी. एस्. स्पोर्ट्-मध्ये, अस्माकं एम्. एल्. बी. कर्मचारिणः अस्माकं 2024 सत्रस्य भविष्यवाणीं सङ्गृहितवन्तः। एवं करोतु, मैक् आक्सिसा वदति। बाल्टिमोर्, टेक्सास् च सर्वोत्तमाः अस्ट्रोस्-येतर-दलाः सन्ति।
#WORLD #Sanskrit #GR
Read more at CBS Sports
भवतः वैन्-ग्लासे यावत् भवान् चिन्तयति तावत् समयः न भवेत्
विश्वस्य 90 प्रतिशतं मद्योत्पादकप्रदेशाः शताब्दस्य अन्तपर्यन्तं आपणं बन्धयेयुः। वैज्ञानिकानां मतेन जलवायु-परिवर्तनम् एव अस्य समस्यायाः मूलं वर्तते।
#WORLD #Sanskrit #GR
Read more at Dakota News Now
मेजर् लीग् बेस्बाल् 2024 वर्ल्ड् सीरीस् पिक्स्-कः सर्वं जितति
2024 एम्. एल्. बि. सत्रस्य आरम्भः गुरुवासरे भवति, यत्र डिफेण्डिङ्ग्-चाम्पियन्-रेन्जर्स्-इत्येते पुनः पुनः गन्तुं प्रयतन्ते। फ्यान्-ड्यूयल्-स्पोर्ट्स्-बुक् इत्यत्र शोहेय् ओहतानी तथा द डाड्जर्स् च + 320 इष्टतमाः सन्ति ये ऋतुकालस्य अन्ते कमिश्नर्स्-ट्रोफी-ध्वजारोहणं कुर्वन्ति। द ब्रेव्स् (+ 450), याङ्कीस् (+ 900), रेन्जर्स् (+ 400) तथा ओरियोल्स् (+ 1400)
#WORLD #Sanskrit #GR
Read more at FOX Sports
अन्ताराष्ट्रिय-धार्मिक-स्वतन्त्रतायाः विषये संयुक्तराज्यामेरिका-देशस्य दृष्टिकोणः
अस्य मासस्य आरम्भे, प्यू-रिसर्च्-सेण्टर् इत्यनेन धर्मस्य विषये वैश्विक-प्रतिबन्धाणां विषये स्वस्य नवीनतमं प्रतिवेदनं प्रकाशितम्। द प्यू प्रतिवेदनं सम्पूर्णे विश्वे धार्मिकस्वतन्त्रतायाः समस्यानां विस्तारं गभीरतां च प्रकाशयति। सम्पूर्णे विश्वे धार्मिकस्वतन्त्रतायाः रक्षणार्थं रजत-गोलिका नास्ति, परन्तु संयुक्तराज्यामेरिका व्यवहार्य-उपायान् स्वीकर्तुं शक्नोति।
#WORLD #Sanskrit #SI
Read more at Atlantic Council
समीक्षाः द ब्यूटीफुल गे
"द ब्यूटिफुल् गेम्" इतीदं आधुनिकस्य "नैस्" इति चलच्चित्रस्य प्रतिरूपं वर्तते। द ब्यूटिफुल् गेम् इत्यनेन भाषायाः, विषयाणां कृते पि. जि.-13 इति मूल्याङ्कनं कृतम्। धावने समयः 2 घण्टा 5 निमेषम्। नेट्फ़्लिक्स् इत्यत्र पश्यतु।
#WORLD #Sanskrit #SK
Read more at The New York Times
ओक्लाहोमा-राज्ये मृगयायाः मत्स्यपालनस्य च अनुज्ञापत्राणि वर्धितानि
गवर्नर्-महोदयः। केविन् स्टिट् नामकः मङ्गलवासरे सेनेट् बिल् 941 इत्यस्मिन् हस्ताक्षरं कृत्वा विधिरूपेण अङ्गीकृतवान्। नूतनः विधिः ओक्लाहोमा-नगरस्य वयस्कनिवासिनां कृते वार्षिकमत्स्यपालन-अनुज्ञापत्रस्य मूल्यं $24 तः $30 यावत् वर्धयति। नूतनः विधिः मत्स्यपालनस्य मृगयानस्य च अनुज्ञापत्रस्य आवश्यकताभ्यः विमुक्तानां जनानां अधिकतमं आयुः 16 तः 18 यावत् वर्धयति।
#WORLD #Sanskrit #RO
Read more at Tulsa World
वित्तीय-स्थिरतायां उच्चतर-ब्याज-मानानां प्रभावः
मुद्रास्फीति-समायोजित-वृद्धि-मानानि वैश्विक-वित्तीय-सङ्कटकालस्य निम्नस्तरात् बहु अधिकाः सन्ति, यदा तु मध्यमकालिकवृद्धिः तु दुर्बलः एव अस्ति। निरन्तर-अधिक-वृद्धि-दराः ऋणस्य सेवायाः व्ययं वर्धयन्ति, वित्तीय-भारान् वर्धयन्ति, वित्तीय-स्थिरतायै च सङ्कटं जनयन्ति। दीर्घकालं यावत् ऋणस्य गतिः अतीव सौम्यः एव आसीत्, यतः वास्तविक-वृद्धि-दरः वृद्धि-दरात् बहु न्यूनः आसीत्। अनेन वित्तीय-एकीकरणस्य भारः न्यूनीकृतः, सार्वजनिक-न्यूनता, सार्वजनिक-ऋणं च ऊर्ध्वगामी भवितुम् अशक्नोत्।
#WORLD #Sanskrit #RO
Read more at International Monetary Fund
रिचर्ड् सेर्र
रिचर्ड् सेरा मङ्गलवासरे 85 तमे वयसि लाङ्ग् ऐलण्ड् इत्यत्र स्वगृहे अम्रियत। सेरः स्वस्य स्मारकाणां धातुशिल्पानां कृते प्रसिद्धः आसीत्। तस्य जन्म 1938 तमे वर्षे सानफ्रान्सिस्को-नगरे अभवत्।
#WORLD #Sanskrit #PT
Read more at WPR
मेन व्हूपी पाई उत्सव
हूपी-पै इत्यस्य दीर्घतमायाः पङ्क्त्याः कृते गिन्निस् विश्वविक्रमं पुष्टं करोति। ह्याड्लाक्-फील्ड् इत्यस्य पुरतः अयं कार्यक्रमः आयोजितः आसीत्। अयं पराक्रमः प्रथमम् व्हूपी-पै-सम्बद्धं अभिलेखम् अङ्कयत् यत् स्वीकृतम्।
#WORLD #Sanskrit #BR
Read more at observer-me.com
वार्म्-एक्स् इत्यनेन घोषणा कृता यत् तत् बयो-क्विटी-यूरोप् मध्ये प्रस्तूयते इति
बायो-क्विटी-यूरोप् इतीदं यूरोप्-देशस्य बायोटेक-उद्योगस्य प्रमुखं जैव-सहभागित्व-आयोजनम् अस्ति, यत् बायोसेन्चुरी इत्यनेन आयोजितम् अस्ति। वार्म्-एक्स् इत्यस्य एस्. वी. पी. ग्लोबल्-कमर्शियल्-स्ट्रेटेजी एण्ड्-बिजनेस्-डेवेलप्मेण्ट् इति मार्टिज्न्-नेगन् इत्येषा अस्मिन् सम्मान्य-कार्यक्रमे उपस्थापयितुं सम्मेलन-आयोजकैः चितः अस्ति। सौण्ड् बयोवेञ्चर्स्, ई. ऐ. सी., ई. क्यू. टी. लैफ् सैन्सस् (पूर्वं एल्. एस्. पी.), इन्केफ्, लुण्ड्बेक्-फोण्डन्-बयो-क्यापिटल् इत्यादीनां निवेशकानां प्रबलेन सङ्घटनेन कम्पनी समर्थिता अस्ति।
#WORLD #Sanskrit #BR
Read more at Yahoo Finance