मुद्रास्फीति-समायोजित-वृद्धि-मानानि वैश्विक-वित्तीय-सङ्कटकालस्य निम्नस्तरात् बहु अधिकाः सन्ति, यदा तु मध्यमकालिकवृद्धिः तु दुर्बलः एव अस्ति। निरन्तर-अधिक-वृद्धि-दराः ऋणस्य सेवायाः व्ययं वर्धयन्ति, वित्तीय-भारान् वर्धयन्ति, वित्तीय-स्थिरतायै च सङ्कटं जनयन्ति। दीर्घकालं यावत् ऋणस्य गतिः अतीव सौम्यः एव आसीत्, यतः वास्तविक-वृद्धि-दरः वृद्धि-दरात् बहु न्यूनः आसीत्। अनेन वित्तीय-एकीकरणस्य भारः न्यूनीकृतः, सार्वजनिक-न्यूनता, सार्वजनिक-ऋणं च ऊर्ध्वगामी भवितुम् अशक्नोत्।
#WORLD #Sanskrit #RO
Read more at International Monetary Fund