TOP NEWS

News in Sanskrit

एन्. एच्. एस्. डम्फ्रीस् तथा गालोवे-स्काट्लैण्ड्-देशे दीर्घतमं प्रतीक्ष
प्रतीक्षायाः दीर्घता स्काटिश्-सर्वकारस्य लक्ष्य-समयस्य 10 गुणात् अधिकं भवति, यत् कस्मिंश्चित् द्रष्टुं, निष्कासयितुं, प्रवेष्टुं वा स्थानान्तरणाय वा भवति। होलीरूड् इत्यस्य लक्ष्यम् अस्ति यत् 95 प्रतिशतं रोगिणः चतुर्षु घण्टासु स्वस्य चिकित्सापथम् पूर्णं कुर्युः इति। एन्. एच्. एस्. डम्फ्रीस् तथा गालोवे इत्येतयोः स्काट्लैण्ड्-देशस्य मुख्यभूमौ द्वितीयं सर्वोत्तमं प्रदर्शनं कुर्वन्तः ए. एण्ड्. ई. विभागाः आसन्।
#TOP NEWS #Sanskrit #GB
Read more at Daily Record
स्कै न्यूस् 2024: ग्रेग्स्-औट्लॆट्स् सम्पूर्णे यू. के. मध्ये बन्धिताः
ग्रेग्स्-वर्यः वदति यत्, "देयं स्वीकर्तुं समस्याः अनुभवन्ति" इति, प्रतिवेदनानां मध्ये, सम्पूर्णे देशे आपणानि बन्धयितुं बाध्याः अभवन् इति। सम्पूर्णे देशे एक्स इत्यत्र ग्राहकाः अवदत् यत् तेषां स्थानीयशाखाः बन्धिताः अथवा अतीव प्रभाविताः अभवन् इति। बेकरी-शृङ्खला अकथयत् यत् इदं यथाशीघ्रं परिहर्तुं कार्यं करोति इति।
#TOP NEWS #Sanskrit #GB
Read more at This is the Coast
बाङ्क्सी-भित्तिचित्रं विरूपितम् अस्ति
उत्तर-लण्डन्-नगरस्य फिन्स्बरी-पार्क्-नगरस्य आवासीय-भवनस्य पार्श्वे अर्बन्-ट्री-कलाकृतिं चित्रितम् आसीत्। कलाकृतौ कटाः वृक्षाः पृष्ठभागे भित्तौ चित्रिताः हरितपत्राणि चित्र्यन्ते। इदं चिन्तां प्रेरयति यत् नगरीयवृक्षाः कलाकृतयः अधिककालं न तिष्ठन्ति इति, एकेन स्थानीयेन एक्स इत्यत्र 'आर्. ऐ. पि.' इति टिप्पणीं दत्तम्।
#TOP NEWS #Sanskrit #GB
Read more at Metro.co.uk
पर्ल् फ़ोर्कोर्ट्स् संस्थया वायव्य-इङ्ग्लेण्ड्-देशस्य अधिकानि स्थलानि प्राप्तानि
पर्ल् फ़ोर्कोर्ट्स् इत्यनेन इङ्ग्लैण्ड्-देशस्य वायव्यदिशि अन्यानि चत्वारः स्थलानि प्राप्तानि। अधिग्रहणेन बोल्टन्-नगरस्य व्यवसायस्य जालं 17 स्थलेषु प्राप्यते। हनीफ् मोहम्मद् इत्येषः नूतन-निर्माण-स्थले ई. वी.-चार्ज्-पायिण्ट्स्, सोलार्-प्यानल्स्, ड्रैव्-थ्रू इत्यादीनि नूतन-परिकल्पनाः प्रवर्तयितुं योजनां करोति।
#TOP NEWS #Sanskrit #GB
Read more at Forecourt Trader
नाइजीरिया समाचार-शीर्ष 15 नवीनतम नाइजीरिया समाचा
नैजीरिया-देशस्य शिक्षकसङ्घस्य (एन्. यू. टी.) एन्गु-राज्यविभागः राज्ये शिक्षकानां कल्याणार्थं प्रामाणिकं चिन्तां प्रकटयति इति राज्यसर्वकारस्य अतीव कृतज्ञतां प्रकटयति। शिक्षकाः अपि उल्लिखन् यत् मबाह् इत्यस्य प्रशासनं कार्यालये प्रायः नवमासेषु पञ्चसूत्रेषु चतुर्णां मिलितवान्...........................................................................................................................................................................
#TOP NEWS #Sanskrit #UG
Read more at New Telegraph Newspaper
आल्डी इत्यस्य विरुद्धं सैन्स्बरी इत्यस्य विजिताः अभियोगाः सन्ति
सैन्स्बरी & #x27; इत्यस्य विज्ञापन-मानक-प्राधिकरणं (ए. एस्. ए.) प्रति परिवादः कृतः। आल्डी अवदत् यत् तस्य अभियोगाः कस्मात् गृहीतानि इति? "& quot; क्रिस्मस्-भोज्यपदार्थानां कृते किं सुलभतमं सूपर्-मार्केट् अस्ति?" इति शीर्षके लेखः अस्ति। ए. एस्. ए. इत्यनेन अवदत् यत्, "ए. एस्. ए. इत्यनेन विज्ञापन-तान्त्रिकतायाः आधारेण एतत् परिवादं समर्थितम् इति वयं निराशाः, परन्तु ग्राहकाः यदा यदा आल्डी इत्यनेन सह क्रयणं करिष्यन्ति तदा महत्त्वपूर्णं सञ्चयं करिष्यन्ति इति अस्माकं दृढविश्वासः अस्ति" इति।
#TOP NEWS #Sanskrit #UG
Read more at Sky News
बुधवासरे न्यू जर्सी वार्ता
न्यू जर्सी-नगरे प्राणघातकबलप्रयोगस्य विषये अतीव विशिष्टाः नियमाः सन्ति। वेस्ट् डेप्टफोर्ड्-नगरस्य 33 वर्षीयः जेरेमी एम्. स्लिकर्मान् नामकः किशोरेन सह लैङ्गिक-स्पष्ट-वार्तालापं कृत्वा अभियुक्तः आसीत्, तथा च अन्यैः सह अपि तथैव कर्तुं प्रोत्साहितवान् इति अधिकारिणः अवदन्।
#TOP NEWS #Sanskrit #UG
Read more at New Jersey 101.5 FM
शीर्ष-वार्ताः विश्व-वार्ता
शीर्ष-वार्ताः ट्रम्प्-वर्यस्य छविः अहंकारः च क्षताः, यतः नागरिक-कपट-प्रकरणं तं $464 मिलियन् बन्धने स्थापयति। द बिग् रीड् ए रीडर् इत्येषा त्रिश् मर्फी इत्यस्मै तेषां विषाक्त-बाल्यावस्थायाः विषये कथयति, तथा च कथं तस्याः भगिनी ततः मुक्ता न अभवत् इति। 2023 तमे वर्षे 21,000 तः अधिकाः आस्ट्रेलिया-देशस्य ऐरिश्-देशस्य युवनागरिकाणां कृते कार्य-विराम-वीसाः प्रदत्ताः।
#TOP NEWS #Sanskrit #ZA
Read more at The Irish Times
जेरेमी हण्ट् इत्यनेन राष्ट्रिय-आश्वस्ति-संस्थायाः कृते इतोऽपि न्यूनतायाः सङ्केतः दत्तः
जेरेमी हण्ट् वर्यः अद्य मुद्रास्फीतेः "निर्णायकं" पतनं प्रशंसन्, नेशनल् इन्शुरन्स् इत्यस्य कृते इतोऽपि अधिकस्य ह्रासस्य सङ्केतं दत्तवान्। आधिकारिक-दत्तांशैः ज्ञायते यत् जनवरीमासे मुद्रास्फीतिः 4 प्रतिशतात् फेब्रुवरीमासे 3.4 प्रतिशतं यावत् न्यूनीभूत् इति। चान्सलर्-वर्यः अवदत् यत् मुद्रास्फीतिः अधुना "मासेषु एव" ब्याङ्क्-आफ़्-इङ्ग्लेण्ड् इत्यस्य 2 प्रतिशतं लक्ष्यं प्रति प्रत्यागच्छति इति।
#TOP NEWS #Sanskrit #PK
Read more at The Telegraph
अस्माकं लेखानां पठनकाले 80 प्रतिशतं न्यूनं प्रदर्शन-विज्ञापनं भवति
भवान् पश्यन्तः विज्ञापनानि मुख्यतया स्थानीयसेवाः प्रवर्तयन्तः स्थानीयव्यवसायिनः सन्ति। एतानि विज्ञापनानि स्थानीयव्यवसायान् स्वलक्ष्यग्राहकाणां समक्षम् आगन्तुं समर्थयन्ति। एतेषां विज्ञापनानां प्रचारम् अस्माभिः निरन्तरं करणीयम् इति महत्त्वपूर्णम् अस्ति।
#TOP NEWS #Sanskrit #NZ
Read more at The Leader