TOP NEWS

News in Sanskrit

Election 2024 News
Election 2024 Get the latest news on the election from our reporters on the campaign trail and in Washington. From January to June, voters in all states and U.S. territories will pick their party’s nominee for president ahead of the summer conventions.
#TOP NEWS #Sanskrit #IT
Read more at The Washington Post
अमेरिकादेशस्य विदेशसचिवः एण्टोनी ब्लिङ्कन् इत्येषः अस्मिन् सप्ताहे इस्रेल्-देशं गच्छति
अमेरिकादेशस्य राज्यसचिवः एण्टोनी ब्लिङ्कन् इत्येषः अस्मिन् सप्ताहे मध्यपूर्वस्यां दिशि षष्ठस्य तात्कालिकस्य मिशन् इत्यस्य भागरूपेण इस्रायेल्-देशम् आगमिष्यति यतः अक्टोबर्-मासे हमासेन सह इस्रायेलीयानां युद्धस्य आरम्भः अभवत्। पूर्वम् अघोषितं विरामं भवति यतः गतसप्ताहेषु द्वयोः देशयोः मध्ये सम्बन्धः नाटकीयरूपेण क्षिप्तः अभवत्।
#TOP NEWS #Sanskrit #FR
Read more at WKMG News 6 & ClickOrlando
कूटशब्देन सैन्-इन् कुरु
सैन्-इन्-वी & #x27; सम्प्रति भवते प्रमाणन-लिङ्क् प्रेषितवान् अस्ति। सैन्-इन् कर्तुं ईमेल्-द्वारा प्राप्तं कोड् प्रविशतु, अथवा कूटशब्दं उपयुज्य सैन्-इन् करोतु। अस्माकं वार्तालेखाः सब्स्क्रैब् कुर्वन्तुः प्राधिकरणकोड् प्रेषयन्तु सैन् इन् कुर्वन्तु।
#TOP NEWS #Sanskrit #PE
Read more at Sentinel Colorado
इस्रयेल्-गाजा-युद्धम
इस्रायेल्-देशस्य सेना, वरिष्ठैः हमास्-उग्रवादिभिः अस्य सङ्कुलस्य उपयोगः कृतः इति इस्रायेल्-देशस्य गुप्तसूचनाम् उद्धृत्य, गाजा-नगरस्य अल्-शिफा-चिकित्सालये "सुनिर्दिष्टं कार्यम्" कुर्वन् आसीत् इति अवोचत्। गाजा-प्रदेशस्य न्यूनातिन्यूनं अर्धजनसङ्ख्या "दुर्भिक्षसदृश-परिस्थितिः" इति संयुक्तराष्ट्रसङ्घेन पुनः पुनः वर्णिता समस्यां सम्मुखीकरोति।
#TOP NEWS #Sanskrit #MX
Read more at The Washington Post
ड्यान्वेल्-नगरस्य प्रबन्धकः केन् लार्किङ्ग् वर्यस्य वित्तीयवर्षस्य कृते आयव्ययिकस्य प्रस्तावं कृतवान्
ड्यान्वेल्-नगरस्य प्रबन्धकः केन् लार्किङ्ग् वर्यस्य वित्तीयवर्षस्य आयव्ययिकस्य प्रस्तावनं कृतवान्। आहत्य अनुशंसितं आयव्ययिकं $347.8 दशलक्षम् अस्ति, यत् वर्तमानस्य वित्तीयवर्षस्य आयव्ययिकस्य $325.1 दशलक्षात् 7 प्रतिशतं अथवा $22.7 दशलक्षम् अधिकं भवति। अस्य नगरस्य सफलतायाः एकः प्रमुखः अंशदाता सीज़र्स्-वर्जिनिया-कैसिनो अस्ति।
#TOP NEWS #Sanskrit #CO
Read more at WSLS 10
के. सी. बी. डी. न्यूस्-चानल् 1
अद्य प्रातःकाले, अपील्स्-न्यायालयः सेनेट्-बिल् 4 अवरुद्धं करोति, अमेरिकादेशस्य सर्वोच्चन्यायालयेन विधि-विवादस्य समये विधिं प्रवर्तयितुं अनुमतिं दातुं मतदानस्य घण्टाणाम् अनन्तरम् आदेशः आगच्छति, अपील्स्-न्यायालयः अद्य पश्चात् एस्. बी. 4 विषये वादान् श्रुतुं शक्नोति। 2020 डिसेम्बर्-मासे वाल्मार्ट्-मध्ये रोयल् मुनोज़् इत्यस्य गोलिकाप्रहारस्य वधस्य च अपराधं वास्क्वेज़्-वर्यः अङ्गीकृतवान्, सः कारागारे जीवितुं पञ्चवर्षाणि सम्मुखीकरोति, उत्सवः प्रातः 9.30 वादने आरभ्यते।
#TOP NEWS #Sanskrit #CO
Read more at KCBD
ब्रूक्लिन्-मण्डलस्य अधिवक्तारः जोर्डान्-नीली इत्यस्य सब्वे-चोक्होल्ड्-मृत्योः विषये डेनियल् पेनी इत्यस्य प्रकरणं निराकर्तुं प्रस्तावं निराकरोति
डेनियल् पेन्नी इत्यस्य अधिवक्तारः ब्रूक्लिन्-मण्डल-अधिवक्तृणां प्रशंसां कुर्वन् अस्ति यत् गतसप्ताहे आक्रामक-यात्रिकं गोलिकाप्रहारं कृतस्य पुरुषस्य विरुद्धं अभियोगं न आनयत् इति। पेनी इत्यस्मै नरहत्यायाः, आपराधिक-उपेक्षापूर्ण-नरहत्यायाः च अभियोगः कृतः। पूर्व-मरीन् तथा लाङ्ग्-ऐलण्ड्-देशीयः गत मे-मासे रेल्-यानेन सब्वे-कलाकारं जोर्डान्-नीली इत्येनं प्राणघातकं चोक्होल्ड्-मध्ये स्थापितवान् इति अभिलेखितम्।
#TOP NEWS #Sanskrit #AR
Read more at WABC-TV
डेटिङ्ग्-एप्स् मध्ये किमर्थं धनं न व्ययेत्
वाच्। कथं डेटिङ्ग्-आप्-विशेषाः जनान् तेषां कृते धनं दातुं प्रेरयन्तिः कथं उत्तमं छायाचित्रं ग्रहीतुं शक्यते तथा च भवान् स्वस्य दूरभाषं साक्षात् सूर्यम् उद्दिश्य भञ्जनं कर्तुं शक्नोति वा इति। अयं विद्वांसः विद्युत्-विरुद्धग्यास्-चालितेषु वाहनेषु अङ्कान् क्रञ्च् कृतवान्-कः & #x27; न्यूनमूल्यः, ई. वी. अथवा ग्यास्? अनेकाः संशोधकाः उपयोक्तारः च वदन्ति यत् एते संस्थाः नैतिकरूपेण शङ्कास्पदानि कार्याणि कुर्वन्तः सन्ति इति।
#TOP NEWS #Sanskrit #CH
Read more at CBC.ca
फ्यूर्रेवर् टोकन्-द रैज़िङ्ग् स्टार् इन् सोलाना 'स् मीम् कोयिन् एरेन
फ्यूर्रेवर् टोकन् (एफ्. यु. आर्. आर्.) इतीदं पूर्वविक्रय-चरणेषु प्रलोभनीय-प्रतिफलस्य प्रतिज्ञां कुर्वन् दृश्ये प्राविशत्। अस्मिन् लेखे, वयं BOME, SLERF, तथा FURR इत्येतयोः पथान् अन्वेषयामः, सोलाना इत्यस्य मीम्-नाणकक्षेत्रे तेषां यात्रां रूपयन्तः औन्नत्यानि, अधःपतनानि, अद्वितीयाः च गतिशीलतायाः अन्वेषणम् अकुर्वन्।
#TOP NEWS #Sanskrit #ZW
Read more at Analytics Insight
मूस् वाला इत्यस्य मातायाः ऐ. वी. एफ़्. उपचारः
स्वास्थ्य-परिवार-कल्याण-मन्त्रालयः पञ्जाब्-सर्वकारात् ऐ. वी. एफ़्. तन्त्रज्ञानस्य माध्यमेन जन्मितानां शिशूनां विषये विधिं प्रतिवेदयत्। अयं विकासः मृतपञ्जाबीगायकस्य सिधु मूसेवाला इत्यस्य माता चरण् कौर् इत्यस्याः ऐ. वी. एफ़्. चिकित्सायाः सन्दर्भे अस्ति। मार्च्-मासस्य 18 दिनाङ्के वृद्धदम्पतिः बालकस्य स्वागतम् अकुर्वन्।
#TOP NEWS #Sanskrit #US
Read more at Hindustan Times