TOP NEWS

News in Sanskrit

केट् मिडिल्टन् इत्यस्य 'गौरवपूर्णः' सन्देशः विश्वं प्रति अस्ति
वेल्स्-देशस्य राजकुमारी केट् मिडिल्टन् इत्येषा प्रकटितवती यत् सा अज्ञातप्रकारस्य कर्करोगस्य चिकित्सां कुर्वती अस्ति इति। मार्च् 20 दिनाङ्के अभिलेखितम् एतत् वीडियो-सन्देशम्, जनवरीमासे राजकुमार्याः & #x27; चिकित्सालये चिकित्सां प्राप्य सामाजिकमाध्यमेषु प्रचलिते ऊहापोहस्य मध्ये शुक्रवासरे प्रसारितम्। सन्देशे, केट् तस्याः चिकित्सायाः समये 'समयं, स्थानम्, गोपनीयतां च प्रार्थयति स्म। राजा चार्ल्सः स्वस्य 'प्रियायाः पुत्रवधुः' कृते प्रशंसां प्रकटितवान्।
#TOP NEWS #Sanskrit #BD
Read more at Mint
शङ्कितः डीयूऐ-चालकः अभिरक्षायां गृहीतः
शङ्कितः डीयूऐ-चालकः स्यान्-गाब्रियेल्-उपत्यकायां घण्टान् यावत् मन्दगत्या अनुधावनं कुर्वन् अधिकारिणां नेतृत्वं करोति। मोण्टेरी-उद्याने अन्वेषणम् आरब्धं, उत्तरपूर्वदिशि प्रस्थितम्। न्यूनातिन्यूनं चतुर्वारं यावत् शङ्कितः विरामचिह्नेषु पूर्णतया स्थगितः आसीत्।
#TOP NEWS #Sanskrit #BD
Read more at KABC-TV
शोहे ओहतानी तथा अनुवादकः इप्पेई मिजुहार
इप्पेय् मिजुहारा इत्येषः बुधवासरे लास्-एञ्जलीस्-डाड्जर्स्-दलात् निष्कासितः, यदा ओह्तानी इत्यस्य अधिवक्तारः उक्तवन्तः यत् सः "बृहत्-चोर्ये" संलग्नः आसीत् इति, राय्टर्स्-संस्था पूर्व-ए. एल्. एम्. वी. पी. इत्येतं व्याख्यायै प्राप्तुं असमर्था अस्ति इति। सियोल्-श्रृङ्खलायाः समये आरोपान् प्रकटितवन्तः।
#TOP NEWS #Sanskrit #LB
Read more at 朝日新聞デジタル
भारतीय-अर्थव्यवस्थायाः भविष्यं अवलोकयतु
पाथ्ब्रेकर्स् इत्यस्य नवीनतम-अध्याये, प्रायः चतुर्षु दशकेषु अनेकेषु सङ्कटेषु कथं सा दलानां सफलतया नेतृत्वं कृतवती इति ज्ञातव्यम्। वैश्विक-अर्थव्यवस्थायाः कृते अग्रिमे 12 मासेषु 'मृदु-अवतरणं प्रति मन्द-स्पर्शः' सम्भवः इति सा किमर्थं मन्यन्ते इति जानातु। भारतस्य सेमिकण्डक्टर्-आग्रहः 2022 तमे वर्षे $26 बिलियन् इति अनुमानितः आसीत्, 2032 तमवर्षपर्यन्तं $272 बिलियन् यावत् गमिष्यति इति परिकल्पितम् अस्ति।
#TOP NEWS #Sanskrit #LB
Read more at Forbes India
सप्ताहस्य प्रमुखाः राजनैतिक-वाणिज्य-वार्ता
11 सदस्याः ई. डी. दलः गुरुवासरे सायङ्काले अरविन्द् केज्रिवाल्-वर्यस्य निवासस्थानं प्राप्नोत्, देहली-उत्पादशुल्क-नीति-धनशोधन-प्रकरणस्य अन्वेषण-आदेशपत्रं सङ्गृह्य तस्य निवासस्थाने अभिनिवेशं कृतवान्। निर्वाचक-बन्धपत्र-दत्तांश-सूची 3 पठयतु-निर्वाचन-आयोगः विशिष्ट-बन्धपत्र-सङ्ख्याभिः सह एस्. बी. ऐ. दत्तांशं अप्लोड् करोति येन क्रेतृ-ग्राही-राजनैतिक-दलयोः मध्ये सम्बन्धः प्रकाश्यते। भारतस्य प्रत्यक्षकरसङ्ग्रहः 20 प्रतिशतं वर्धित्वा 18.9 लक्षकोटिः अभवत् केन्द्रस्य प्रत्यक्षकरसङ्ग्रहः ततः परं
#TOP NEWS #Sanskrit #SA
Read more at Mint
लङ्ग् ऐलण्ड् इत्यत्र खसरा-रोगस्य दृढीकृतः प्रकरणः अस्ति
लाङ्ग् ऐलण्ड् इत्यत्र खसरा-रोगस्य दृढीकृतः प्रकरणः अस्मिन् वर्षे न्यूयार्क्-नगरात् बहिः न्यूयार्क्-राज्यस्य प्रथमः प्रकरणः अस्ति। राज्यस्य स्वास्थ्य-विभागः केवलम् अकथयत् यत् नवीनतमः रोगिणः नस्साव्-मण्डले निवसति इति। ते सर्वेभ्यः अपि आग्रहयन्ति यत् ते स्वस्य व्याक्क्सिनेषन् विषये अद्यतनीयाः सन्ति इति सुनिश्चितं कुर्युः।
#TOP NEWS #Sanskrit #AE
Read more at WABC-TV
अद्यतनस्य अभिप्रायस्य शीर्षाः 5 कथा
देहली-राज्यस्य मुख्यमन्त्री अरविन्द-केज्रीवालः शुक्रवासरे मार्च्-मासस्य 28 दिनाङ्कपर्यन्तं प्रवर्तन-निर्देशालयस्य अभिरक्षायां प्रतिषिद्धः आसीत्, यदा एजेन्सी देहली-न्यायालये अवदत् यत् सः "देहली-उत्पादशुल्क-घोटाळायाः प्रमुखः सूत्रधारः, मुख्यः षडयन्त्रकारः च" अस्ति, यस्य अन्वेषणम् अभिकरणेन क्रियते। गोवा-निर्वाचनस्य वित्तपोषणार्थं ए. ए. पी. इत्यनेन उत्पादशुल्क-नीतिः कल्पिता इति ई. डी. इत्यनेन उक्तम्।
#TOP NEWS #Sanskrit #RU
Read more at The Indian Express
ट्रम्पस्य 'सोर्डिड् स्क्यान्डल्' जार्जिया-निर्वाचन-हस्तक्षेप-प्रकरणे "हितविरोधः" इति निरूपयितुं असफलः अभवत्
प्रतिनिधिः मर्जोरी टेलर् ग्रीन् इत्येषा पूर्वराष्ट्रपतिः ट्रम्प् इत्यस्य विरुद्धं जार्जिया-निर्वाचन-हस्तक्षेप-प्रकरणस्य शीर्ष-अभियोजकेन सह तस्याः अवैध-सम्बन्धस्य विषये फुल्टन्-कौण्टि-मण्डल-अटर्नी फ़ानी विलिस् इत्यस्य निष्कासनार्थं परिवादं कृतवती। ग्रीन्, आर्-जी. ए., बुधवासरे एक्स-पोस्ट् मध्ये अलिखत्। विल्लीस्, वेड् च उभौ अपि आरोपान् निराकृतवन्तौ।
#TOP NEWS #Sanskrit #RU
Read more at Fox News
हाट् स्प्रिङ्ग्स् आरक्षकविभागः इदानीं गोलिकाप्रहारस्य अन्वेषणं कुर्वन् अस्ति
हाट् स्प्रिङ्ग्स् आरक्षकविभागः शुक्रवासरे सायङ्काले एकस्मिन् गोलिकाप्रहारस्य घटनायाः अन्वेषणं कुर्वन् अस्ति यस्मिन् एकः जनः मृतः, अन्यौ द्वौ अपि व्रणिताः अभवन्। प्रतिवेदनानुगुणं, सायं 5 वादने एव अधिकारिणः बियर्ड् स्ट्रीट् इत्यस्य 200 खण्डं प्रति आहूताः। यदा ते घटनास्थलम् आगतवन्तः तदा स्थिते कार्-यानस्य अन्तः गुलिकाघात-व्रणैः पीडिताः द्वौ पीडितौ दृष्टवन्तौ। नार्थ्-प्याटर्सन्-स्ट्रीट् इत्यत्र समीपे तृतीयः किशोरः पीडितः प्राप्तः, यः पादस्य प्राणघातक-क्षतेन पीडितः आसीत्।
#TOP NEWS #Sanskrit #RU
Read more at THV11.com KTHV
एषा सामग्री द्वारा प्रदत्ता अस्ति, यस्मात् कुकीस् तथा अन्याः प्रौद्योगिकीः उपयुज्यन्ते
भवान् कुकीस् इत्येतान् सक्रियं कर्तुं अथवा तानि कुकीस् इत्येतान् एकवारं अनुमन्यन्तुं स्वस्य प्राथमिकतां परिवर्तयितुं अधः दत्तान् बटन् इत्येतान् उपयोक्तुं शक्नोति। भवान् गोप्यता-विकल्पानां माध्यमेन कस्मिंश्चित् अपि स्वस्य सेट्टिङ्ग्स् परिवर्तयितुं शक्नोति, दुर्भाग्यतया वयं परिशीलयितुं असमर्थाः स्म यत् भवान् कुकीस् कृते सम्मतिं दत्तवान् वा इति।
#TOP NEWS #Sanskrit #BG
Read more at Sky Sports