TOP NEWS

News in Sanskrit

तकामत्सु----------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------
27 मार्च् दिनाङ्के (तकामात्सु-नगरे प्रदत्तं) टाकामात्सु-नामकः एकः कर्मचारिः, यः नगरस्य सेबु-क्लीन्-सेण्टर् इत्यत्र हस्तेन अपशिष्टस्य पृथक्करणं करोति स्म, तस्यां कस्याश्चित् 146 मुद्राः अपशिष्टे प्राप्ताः। एषा सुविधा नगरस्य गृहेभ्यः अपि च समीपस्थस्य अयगवा-नगरेभ्यः अपशिष्टस्य प्रक्रियां करोति। नगर-अधिकारिणः स्वामिनां कृते केन्द्रं सम्पर्कयितुं प्रार्थयन्तः सन्ति।
#TOP NEWS #Sanskrit #MY
Read more at 朝日新聞デジタル
केन्या-पवर्-मार्च् 31,2024: प्रमुखवार्ता-घटनाः द्रष्टव्यान
डब्ल्यू. आर्. सी. सफारी र्याली अद्य नैवाशा-नगरे 2024 विश्व-रैली-च्याम्पियन्शिप् (डब्ल्यू. आर्. सी.) सफारी-रैली इत्यस्य चतुर्थं अन्तिमं च दिनम् अस्ति। सभायाः आरम्भः गुरुवासरे, मार्च् 28,2024 दिनाङ्के अभवत्, सोमवासरे, मार्च् 31,2024 दिनाङ्के समाप्यते च। 2024 तमे वर्षे मार्च्-मासस्य 30 दिनाङ्के शनिवासरे, एकस्मिन् जनसभायाः कार्-यानस्य प्रायः प्रहारात् परं, एकः प्रेक्षकः क्षोभेण मृत्योः पलायितवान्।
#TOP NEWS #Sanskrit #KE
Read more at People Daily
ऐर्लेण्ड्-प्रबन्धकाः-अग्रिमः ऐर्लेण्ड्-गणराज्यस्य स्थायीः प्रबन्धकः कः भविष्यति
एफ्. ए. ऐ. इत्यनेन उक्तम् अस्ति यत् एप्रिल्-मासे एषा भूमिका स्थायीरूपेण पूर्यते इति। चेल्सी तथा स्पर्स् इत्येतयोः पूर्वयोः मिडफिल्डरः गुस् पोयट् इत्येषः ग्रीन्-क्रीडायां बालकानां विरुद्धं ग्रीस्-देशस्य स्पर्धायाः कालात् आरभ्य ऐरिश्-देशस्य कार्यम् अपश्यत्।
#TOP NEWS #Sanskrit #IE
Read more at Paddy Power News
दक्षिण-चीन-सागरस्य संयुक्त-प्रशिक्षण-अभ्यासे भागं ग्रहीतुं जपान्-देशः उद्युक्तः
जपान्-देशः अस्मिन् वर्षे दक्षिणचैना-समुद्रे अमेरिका-फिलिपीन्स्-देशैः सह संयुक्त-प्रशिक्षण-अभ्यासे भागं ग्रहीतुं योजनां करोति। प्रस्तावितस्य नौसैनिक-अभ्यासस्य कृते प्रधानमन्त्री फुमियो किशिदा, अमेरिकादेशस्य राष्ट्रपतिः जो बैडन्, फिलिपीन्स्-देशस्य राष्ट्रपतिः फर्डिनांड् मार्कोस् जूनियर् इत्येतयोः समर्थनम् अपेक्षितम् अस्ति।
#TOP NEWS #Sanskrit #ID
Read more at 朝日新聞デジタル
शीर्ष-10 प्रवृत्ताः क्रीडा-वार्ता
भारतस्य प्रमुखः पुरुष-डबल्स्-टेनिस्-क्रीडकः आस्ट्रेलिया-देशस्य स्वसहभागिना म्याथ्यू एब्डेन इत्यनेन सह क्रीडति। रोहन् बोपण्णः इवान् डोडिग् तथा आस्टिन् क्राजिसॆक् इत्येतान् 6-7 (3), 6-3,10-6 इति अङ्कैः पराजित्य 2024 तमे वर्षे मियामी ओपन्-पुरुष-एकल-उपाधिम् अवाप्नोत्। गुजरात् टैटन्स्, रविवासरे ऐ. पि. एल्. 2024 टैटन्स्-क्रीडायां सन्रैसर्स् हैद्राबाद् इत्येतं सम्मुखीकरोति।
#TOP NEWS #Sanskrit #IN
Read more at India TV News
जापान्-देशस्य स्वास्थ्य-मन्त्रालयः-2023 तमे वर्षे 21,837 जनाः आत्महत्याम् अकुर्वन्
जपान्-देशस्य स्वास्थ्य-मन्त्रालयः अवदत् यत् 2023 तमे वर्षे 21,837 जनाः आत्महत्याम् अकुर्वन् इति। सः अवदत् यत् गतवर्षे 513 बालकाः प्राणत्यागं कृतवन्तः, 2022 तमे वर्षे प्रायः 514 इति अभिलेखस्य तुलनां कृतवन्तः। 2020 तमवर्षस्य आरम्भे जापान्-देशे कोविड्-19 महामार्याः प्रकोपात् आरभ्य प्राथमिकस्य, कनिष्ठस्य, उच्चस्य, वरिष्ठस्य च उच्चविद्यालयस्य छात्राणां आत्महत्यायाः संख्या अधिका अस्ति।
#TOP NEWS #Sanskrit #AU
Read more at 朝日新聞デジタル
म्यूचुवल् फण्ड्स् मध्ये निवेशः-नवीनतमवार्ता
क्रिस्टल्-इन्टेग्रेटेड्-सर्विसेस् इत्यस्य शेर्स्, 785 निर्गममूल्यस्य अपेक्षया 11 प्रतिशतं अधिकमूल्येन सूचीबद्धम् अभवत्। एस्. आर्. एम्. कन्ट्राक्टर्स् इत्यस्य ऐ. पि. ओ. इतीदं <ऐ. डि. 1> गुणा अभिदायितम् अभवत्। विश्वस्य द्रुतगत्या वर्धमाना वार्ता-जालपुटरूपेण लैव्मिण्ट् इति जालपुटेषु शीर्षस्थाने अस्ति।
#TOP NEWS #Sanskrit #HK
Read more at Mint
NCAA पुरुषाणां बास्केटबाल्-ड्यूक् पुरुषाणां बास्केटबाल
ड्यूक्-पुरुष-बास्केट्बाल्-क्रीडा स्वीट्-16 आवर्तने 54-51 विजयेन भौतिकं ह्यूस्टन्-नगरं पराजित्वा पुनः एलीट्-एइट्-मध्ये अस्ति। आल्-अमेरिकन्-रक्षकः जमाल् शीड् इत्येषः अर्धभागे केवलं षट् निमेषेभ्यः अपि अधिकं अवशिष्टे बास्केटं प्रति वाहनचालनं कुर्वन् पादस्य प्रत्यक्ष-क्षतेन पतितः। वेदनया दृश्यतया भूमौ स्थित्वा, शीड् इत्यस्य साहाय्यं कृतम्, अन्ते पुनः लाकर्-कक्षं प्रति गतवान्।
#TOP NEWS #Sanskrit #HK
Read more at Fox News
संस्कृतिप्रकारः-कृष्णकलायाः तत्संबंधितसंस्कृतेः च नवीनतमवार्ताः
इन्ग्रिड् पोलार्ड् इत्येषा 2024 हसेल्ब्लाड् पुरस्कारस्य प्राप्तकर्ता अस्ति। अस्मिन् पुरस्कारे एस्. ई. के. <ऐ. डी. 1> (प्रायः यू. एस्. $200,000) धनपुरस्कारः, स्वर्णपदकं, हासेल्-ब्लेड्-क्यामरा च अन्तर्भवन्ति। अमीना अगुज्ने, नोर्वल्-सार्वभौम-आफ्रिकन्-कला-पुरस्कारस्य महतीपुरस्कारविजेता अस्ति।
#TOP NEWS #Sanskrit #TW
Read more at Culture Type
क्लीव्ल्याण्ड् गार्डियन्स्-6-4 ओक्लांड् ए 'स
शुक्रवासरे रात्रौ क्लीव्ल्याण्ड्-गार्डियन्स्-दलः ए-इत्येतं 6-4 अङ्कैः पराजयत। जोस् रामिरेज़् इत्येषः सत्रस्य प्रथमं होम्-रन् कृतवान्, आन्द्रेस् गिमनेज़् इत्यस्य त्रयः हिट्स् आसन्। अस्मिन् सत्रे ओक्लांड्-नगरे प्रथमयोः क्रीडयोः कृते आहत्य 17,359 प्रशंसकाः दर्शिताः सन्ति।
#TOP NEWS #Sanskrit #CN
Read more at CBS San Francisco