दक्षिण-चीन-सागरस्य संयुक्त-प्रशिक्षण-अभ्यासे भागं ग्रहीतुं जपान्-देशः उद्युक्तः

दक्षिण-चीन-सागरस्य संयुक्त-प्रशिक्षण-अभ्यासे भागं ग्रहीतुं जपान्-देशः उद्युक्तः

朝日新聞デジタル

जपान्-देशः अस्मिन् वर्षे दक्षिणचैना-समुद्रे अमेरिका-फिलिपीन्स्-देशैः सह संयुक्त-प्रशिक्षण-अभ्यासे भागं ग्रहीतुं योजनां करोति। प्रस्तावितस्य नौसैनिक-अभ्यासस्य कृते प्रधानमन्त्री फुमियो किशिदा, अमेरिकादेशस्य राष्ट्रपतिः जो बैडन्, फिलिपीन्स्-देशस्य राष्ट्रपतिः फर्डिनांड् मार्कोस् जूनियर् इत्येतयोः समर्थनम् अपेक्षितम् अस्ति।

#TOP NEWS #Sanskrit #ID
Read more at 朝日新聞デジタル