TECHNOLOGY

News in Sanskrit

टेक्नो-आप्टिमिसम् इति किमर्थं महत्त्वपूर्णं भवति
सिलिकान्-व्याली-उद्यम-पूँजीपतिः मार्क् आन्ड्रीसेन् इत्येषः 2023 तमे वर्षे 5,000 शब्दानां घोषणापत्रं लिखितवान्। इदं विपणिं वर्धयितुं, ऊर्जा-उत्पादनं विस्तारयितुं, शिक्षायाः अभिवृद्धिं कर्तुं, उदार-लोकतन्त्रं सुदृढं कर्तुं च अप्रतिबन्धित-प्रौद्योगिकीय-प्रगतिं प्रति पूर्णरूपेण आह्वानम् अददात्। टेक्नो-आप्टिमिसम् इति पदं नूतनं नास्ति, द्वितीयविश्वयुद्धस्य अनन्तरं तस्य आविर्भावः आरब्धः। न तु तस्य पतनस्य स्थितिः अस्ति, यथा एलेन् मस्क् इत्यनेन भवन्तः मन्यन्ते।
#TECHNOLOGY #Sanskrit #UA
Read more at The Conversation
जस्ट् बेक्ड् स्मार्ट् बिस्ट्रो आटोमेटेड् हाट् फूड् रोबोटिक् कियोस्क
आटोमेटेड् रीटेल् टेक्नालजीस् इत्यनेन सह सहभागित्वेन, फ़ुड्स्-सर्विस् जायण्ट्, सम्पूर्णे यू. एस्. मध्ये सोडेक्सो-सर्व्ड्-सौकर्येषु सहस्रशः अत्याधुनिक-हाट्-फ़ुड् रोबोटिक् कियोस्क् इत्येतान् नियोजयिष्यति। सहभागित्वेन स्वयंचालितभक्षणक्षेत्रे नूतनाः मानदण्डाः स्थापिताः भविष्यन्ति। ए. आर्. टि. ए. आर्. टि. इति खाद्य-सेवा-उद्योगस्य प्रमुखः उष्ण-खाद्य-तन्त्रज्ञान-प्रदायकः अस्ति।
#TECHNOLOGY #Sanskrit #UA
Read more at Sodexo USA
रीटेल्टेक् ब्रेक्थ्रू पुरस्कारः-2018 रीटेल्टेक् ब्रेक्थ्रू पुरस्कारस्य विजेतारः
रीटेल्टेक् ब्रेक्थ्रू इति एका प्रमुखा स्वतन्त्र-विपणि-गुप्तचर-संस्था अस्ति या सम्पूर्णे विश्वे विशिष्ट-रीटेल्-तन्त्रज्ञान-संस्थानां, उत्पादानां, सेवानां च मूल्याङ्कनं स्वीकरणं च करोति। अस्मिन् वर्षे कार्यक्रमः सम्पूर्णे विश्वे 12 तः अधिकैः भिन्नदेशैः सहस्रशः नामाङ्कनं आकर्षयत्। वैश्विक-स्मार्ट-रीटेल्-तन्त्रज्ञान-विपणिः 2021 तमे वर्षे $22.6 शतकोटि-तः 2026 तमे वर्षे $68.8 शतकोटि-पर्यन्तं वर्धयितुं अपेक्षितम् अस्ति।
#TECHNOLOGY #Sanskrit #RU
Read more at GlobeNewswire
ग्रीन्-ऐ-टेक्नालजी $20m श्रृङ्खलायाः वित्तपोषणस्य आवर्तनं घोषयति
ग्रीन्-ऐ-टेक्नालजी इत्येषा इस्रायेली-निवेश-संस्थायाः डीप्-इन्सैट् इत्यस्य नेतृत्वे $20 मिलियन् धन-चक्रस्य समापनं घोषयति। अस्य चक्रस्य समर्थनं विद्यमाननिवेशकैः सिञ्जेण्टा ग्रूप् वेन्चर्स्, जे. वी. पी., ओर्बिया वेन्चर्स्, तथा च मेलानाक्स् इत्यस्य (अधुना एन्विडिया इत्यस्य भागः) संस्थापकः पूर्वसि. ई. ओ. च इयाल् वाल्ड्मन्, तथा च ऐरन् नेशन्, अमोल् देश्पाण्डे इत्यादिभिः अन्यैः उल्लेखनीयैः नूतननिवेशकैः कृतम् अस्ति। विस्तारस्य अग्रिम-चरणे अस्मिन् वर्षे कृषकाणां क्षेत्रेषु, 200 मी. एकर्-परिमितं धान्यं, सोयाबीन् इत्येतान् लक्ष्यीकृत्य, डज़न्-अधिकाः व्यवस्थाः स्थापिताः भविष्यन्ति।
#TECHNOLOGY #Sanskrit #BG
Read more at Future Farming
हनीवेल्-यूनिक्रेकिङ्ग्-संस्थया सुस्थिर-विमानयान-इन्धनस्य उत्पादनं भवति
हनीवेल् इत्यस्य हैड्रोक्रैकिङ्ग्-तन्त्रज्ञानस्य उपयोगेन बायोमास् इत्यतः सुस्थिर-विमानयान-इन्धनस्य (एस्. ए. एफ्.) उत्पादनं कर्तुं शक्यते। नूतनप्रौद्योगिकी 3-5% अधिकम् SAF2,3 उत्पादयति, 20 प्रतिशतं 3,4 यावत् व्ययं न्यूनीकर्तुं समर्थयति, अन्यैः सामान्यतः प्रयुक्तैः जलसंस्करणप्रौद्योगिकीनां तुलनया उपोत्पाद-अपशिष्टप्रवाहान् च न्यूनीकर्तुम् अर्हति। एषः नवान्वेषणः हनीवेल्-संस्थायाः पोर्ट्फ़ोलियो-विन्यासं त्रिभिः सम्मोहकैः मेगाट्रेण्ड्-विशेषैः सह प्रदर्शयति।
#TECHNOLOGY #Sanskrit #BG
Read more at PR Newswire
भविष्यं इष्टिकाभिः निर्मितम् अस्ति
नियतकालिकात् एताः कथाः पश्यन्तुः + मेलिसा हेक्किला इत्यस्य अस्माकं आवरणकथा अन्वेषयति यत् ए. ऐ. बूम् इतीदं रोबोटिक्स् इत्यस्य स्वकीयस्य चाट्-जी. पी. टी. मोमेण्ट् इत्यस्य आरम्भं करिष्यति वा इति। ब्रेन्-वाशिङ्ग् इत्यस्य गम्भीर-विचित्र-इतिहासस्य चित्ताकर्षकं अवलोकनं, तथा च चीन-देशस्य विरुद्धं अमेरिका कथं मानसिकयुद्धं कर्तुं व्यग्रः अभवत् इति। एतत् केवलं प्रस्तावितेषु वस्तूनां लघु-चयनम् एव अस्ति। यदि भवान् पूर्वमेव सम्पूर्णं द्रष्टुं न इच्छति तर्हि सदस्यतां स्वीकरोतु।
#TECHNOLOGY #Sanskrit #BG
Read more at MIT Technology Review
मीडिया-विलेज्-ज्ञानस्य आदानप्रदानम
मीडिया विलेज् इत्यस्य थाट् लीडर्शिप् अण्ड् इन्सैट्स् इति विभागस्य अन्वेषणं करोतु। अग्रे चिन्त्यमानानां लेखानां, साक्षात्कारानां, विश्लेषणानां च सङ्कलितसङ्ग्रहस्य अन्वेषणं कुर्वन्तु यत् माध्यम-उद्योगस्य भविष्यं निर्धारयति तथा च प्रभावपूर्ण-विज्ञापन-अभियानानि च प्रेरयति। प्रसारमाध्यमेषु, विपणने, विज्ञापने च विविधतां वर्धयितुं वृत्तिकर्तृणां, शिक्षकाणां, लाभरहितानां परस्पर-जालस्य निर्माणम् इति पृष्ठं प्रति गच्छन्तु।
#TECHNOLOGY #Sanskrit #GR
Read more at MediaVillage
वृद्धानां सर्वाधिकाः दुर्नीतयः काः सन्ति
अस्सोसियेषन् आफ़्-हेल्त्-केयर्-जर्नालिस्ट् इत्यस्य सद्यः प्रकाशितं लेखनं सामान्य-स्क्याम्-सम्बद्धानां समस्यानां विवरणं दत्तवान् तथा च स्क्यामर्-जनैः प्रयुक्तानां परिष्कारस्य वर्धित-स्तरान् अभिलिखत्। "एल्डर् स्क्याम्स् केन् हेव् रियल्-वर्ल्ड्-हेल्त्-इफेक्ट्स्" इति लेखः अस्ति। किं ए. ऐ. इतीदं इतोऽपि अध्वान्नं करिष्यति? "इति समस्यायाः निदानं कर्तुं न विरमत्, अपि तु अधिक-सामान्य-योजनानां प्रभावान्, तेषां विरुद्धं कथं रक्षणं कर्तव्यम् इति च वर्णयत्।
#TECHNOLOGY #Sanskrit #VN
Read more at The Mercury
रोसोबोरोनेक्स्पोर्ट् सेण्ट् पीटर्स्बर्ग् मध्ये यू. ए. वी. प्रणालीं प्रदर्शयति
रोसोबोरोनेक्स्पोर्ट् रशियादेशस्य सेण्ट् पीटर्स्बर्ग्-नगरे सुरक्षाविषयेषु उच्चप्रतिनिधिनां द्वादश्यां अन्ताराष्ट्रियसम्मेलने विविधाः यू. ए. वी.-यानानि प्रदर्शयति। अस्मिन् कार्यक्रमे रशियन्-फ़ेडरेशन्-सङ्घस्य सहभागिनां उच्च-स्तरीय-प्रतिनिधिदलानां उपस्थितिः भवति। रशियादेशस्य औद्योगिक-साधनानि युक्रेन्-देशस्य पूर्ण-परिमाण-आक्रमणस्य समये पर्यवेक्षकाणां पूर्वकल्पितात् अधिकं स्थितिस्थापकानि सिद्धानि सन्ति।
#TECHNOLOGY #Sanskrit #VN
Read more at Airforce Technology
अल्ज़ैमर् तथा लिपिड् मेटाबोलिजम
अल्ज़ैमर्-रोगेण स्मरणशक्तेः, विचारस्य, व्यवहारस्य च महत्त्वपूर्णाः समस्याः भवन्ति। 2050 तमवर्षपर्यन्तं एषा सङ्ख्या त्रिगुणिता भवितुम् अपेक्षितम् अस्ति। क्यालिफोर्निया-विश्वविद्यालयस्य स्यान्-डियागो-विश्वविद्यालयस्य वैज्ञानिकैः अधुना ज्ञातं यत् अल्ज़ैमर्-रोगेण लिपिड्स् इत्यस्य चयापचयं कथं परिवर्तते इति। ते नूतनैः विद्यमानैः च औषधैः अस्य चयापचयव्यवस्थां लक्ष्यीकृत्य नूतनां कार्यनीतीम् अपि प्रकटितवन्तः।
#TECHNOLOGY #Sanskrit #SK
Read more at Technology Networks