सिलिकान्-व्याली-उद्यम-पूँजीपतिः मार्क् आन्ड्रीसेन् इत्येषः 2023 तमे वर्षे 5,000 शब्दानां घोषणापत्रं लिखितवान्। इदं विपणिं वर्धयितुं, ऊर्जा-उत्पादनं विस्तारयितुं, शिक्षायाः अभिवृद्धिं कर्तुं, उदार-लोकतन्त्रं सुदृढं कर्तुं च अप्रतिबन्धित-प्रौद्योगिकीय-प्रगतिं प्रति पूर्णरूपेण आह्वानम् अददात्। टेक्नो-आप्टिमिसम् इति पदं नूतनं नास्ति, द्वितीयविश्वयुद्धस्य अनन्तरं तस्य आविर्भावः आरब्धः। न तु तस्य पतनस्य स्थितिः अस्ति, यथा एलेन् मस्क् इत्यनेन भवन्तः मन्यन्ते।
#TECHNOLOGY #Sanskrit #UA
Read more at The Conversation