ADVERTISEMENT इति नूतन-प्रतिवेदनस्य अनुसारं, ऑडी तथा इक्विनर् इत्येताभ्यां सह शीतकालीन-क्रीडा-प्रायोजकाः प्रतिवर्षं प्रायः 2000 वर्गकिलोमीटर्-परिमितं हिमम् कार्बन्-निर्गमनेन द्रवीष्यन्ति। प्रथमवारं अभियन्तारः प्रदूषक-उद्योगैः सह प्रमुख-प्रायोजक-व्यवहाराणां जलवायु-प्रभावस्य मापनस्य उपायं कल्पयन्। सम्पूर्णे यूरोप्-देशे अभिलिखितेन तापमानेण दुर्बलतायाः हिमावरणस्य कारणात् अस्मिन् 2023-24 ऋतौ अनेकाः आल्पैन् तथा क्रास्-कंट्री स्की-स्पर्धाः निरस्तुं बाध्याः अभवन्।
#WORLD #Sanskrit #NA
Read more at Euronews