विश्वनिद्रा दिवसः अद्यत्वे बालकेषु निद्राविकारः अधिकतया प्रचलति इति 5 कारणानि इण्डियन् जर्नल् आफ् फार्मेसी प्राक्टीस् इत्यस्मिन् प्रकाशितेन अध्ययनेन प्रकटितं यत् केरलस्य त्रिषु मण्डलेषु बालकाः निद्रायाः गुणवत्तां न्यूनतया अनुभवन्ति इति सूचितम्। 21 शताब्द्यां परस्परं स्पर्धा एतावत् औन्नत्यं प्राप्नोत् यत् वयं पुनः प्राप्तुं न शक्ताः। सर्वस्य कोलाहलस्य मध्ये, वयं एकं महत्त्वपूर्णं विषयं विस्मरामः, निद्रां। भवन्तः अचिन्त्यन्ति, निरन्तरं कोलाहलं किमर्थं अशुभं भवति? ज्ञातुं पठतु।
#WORLD #Sanskrit #NA
Read more at TheHealthSite