नील-दीपः एकः विशालप्रतिसन्धिः अस्ति यूनिवर्सल् डिस्प्ले इति ओ. एल्. ई. डी. डिस्प्ले-निर्माणे प्रयुक्तानां सर्वप्रकाराणां तन्त्रज्ञानानां कृते तन्त्रज्ञान-विकासकः पेटेण्ट्-धारकः च इति प्रसिद्धा अस्ति। कम्पेनी-विशेषस्य राजस्वः सामान्यतया प्रायः 55 प्रतिशतात् 60 प्रतिशतं यावत् सामग्रीविक्रयः भवति, अवशिष्टं पेटेण्ट्-अनुज्ञापत्रं च, साम्सङ्ग् तथा एल्. जी. डिस्प्ले इत्येतयोः नेतृत्वे निर्माणसहभागिनां प्रदर्शनार्थं भवति। एतस्मात् माध्यमेन, यू. डी. सी. स्टाक् निरन्तरं वर्धते, परन्तु बहु अस्थिरतया सह।
                                    #TECHNOLOGY #Sanskrit #CH
Read more at The Motley Fool