एफ्. ऐ. एस्. यु. तथा बोर्नन्-क्रीडा-तन्त्रज्ञानम् व्यूहात्मकसहभागित्वेन हस्ताक्षरं कृतवन्तौ

एफ्. ऐ. एस्. यु. तथा बोर्नन्-क्रीडा-तन्त्रज्ञानम् व्यूहात्मकसहभागित्वेन हस्ताक्षरं कृतवन्तौ

FISU

अन्ताराष्ट्रिय-विश्वविद्यालय-क्रीडा-सङ्घः, बोर्नन्-क्रीडा-तन्त्रज्ञान-सङ्घः च विश्वविद्यालय-क्रीडासु विश्व-स्तरीय-डिजिटल्-परिवर्तनं प्रदातुं दीर्घकालीन-सहभागितायां हस्ताक्षरं कृतवन्तः। अस्य व्यूहात्मकसहभागित्वस्य उद्देश्यं वैश्विकविश्वविद्यालयस्य क्रीडा-कार्यक्रमाणां आयोजनार्थं संसाधनानां प्रबन्धनस्य वर्धनम् अस्ति। दर्जि-निर्मित-डिजिटल्-सेवाः, नवीन-क्लौड्-कम्प्यूटिङ्ग्-उपायाः च प्रबलं तन्त्रज्ञान-मञ्चं प्रदास्यन्ति यत् प्रबन्धनम् सुव्यवस्थितं करोति।

#TECHNOLOGY #Sanskrit #CL
Read more at FISU