ऐ. के. जेड्. एफ़्. 1 इत्यस्मिन् नान्कोडिङ्ग्-विनियामक-प्रकारः हिस्पानिक्/ल्याटिनो-बालकेषु तीव्र-लिम्फोमा-सङ्कटं वर्धयति

ऐ. के. जेड्. एफ़्. 1 इत्यस्मिन् नान्कोडिङ्ग्-विनियामक-प्रकारः हिस्पानिक्/ल्याटिनो-बालकेषु तीव्र-लिम्फोमा-सङ्कटं वर्धयति

Technology Networks

संशोधकाः प्रायः 13,000 वर्षेभ्यः पूर्वं अमेरिका-देशं प्रति प्रवासं कृतानां प्रथमजनानाम् आनुवंशिकरूपस्य अन्वेषणार्थं प्राचीनस्य डि. एन्. ए. इत्यस्य उपयोगम् अकुर्वन्। अयं शोधः सेल् जीनोमिक्स् इति पत्रिकायां प्रकाशितः अस्ति। स्वास्थ्य-विषमताम् अवगन्तुं बी-कोशिकायाः तीव्र-लिम्फोब्लास्टिक्-ल्युकेमिया (ए. एल्. एल्.) इति एकः प्रकारः अस्ति यस्मिन् अस्थिमज्जायाः असामान्य-बी-लिम्फोसैट्स् इत्यस्य महती मात्रा उत्पाद्यते, या प्रकारः श्वेतरक्तकोशिका अस्ति येन स्वस्थकोशिकानां कृते सङ्क्रमणस्य विरुद्धं युद्धं कर्तुं कठिनं भवति।

#TECHNOLOGY #Sanskrit #ZW
Read more at Technology Networks