अल्ज़ैमर् तथा लिपिड् मेटाबोलिजम

अल्ज़ैमर् तथा लिपिड् मेटाबोलिजम

Technology Networks

अल्ज़ैमर्-रोगेण स्मरणशक्तेः, विचारस्य, व्यवहारस्य च महत्त्वपूर्णाः समस्याः भवन्ति। 2050 तमवर्षपर्यन्तं एषा सङ्ख्या त्रिगुणिता भवितुम् अपेक्षितम् अस्ति। क्यालिफोर्निया-विश्वविद्यालयस्य स्यान्-डियागो-विश्वविद्यालयस्य वैज्ञानिकैः अधुना ज्ञातं यत् अल्ज़ैमर्-रोगेण लिपिड्स् इत्यस्य चयापचयं कथं परिवर्तते इति। ते नूतनैः विद्यमानैः च औषधैः अस्य चयापचयव्यवस्थां लक्ष्यीकृत्य नूतनां कार्यनीतीम् अपि प्रकटितवन्तः।

#TECHNOLOGY #Sanskrit #BR
Read more at Technology Networks