हैब्स् इत्ययं 2007 तमे वर्षे हाम्प्डेन्-नगरे किल्मार्नोक्-इत्येनं पराजित्य लीग्-कप्-क्रीडां उत्थापयत्। अब्देसलाम् बेन्जेलोन्, स्टीवन् फ़्लेचर् च द्वौ अपि बाक्सस्य प्रान्ततः प्रहारं कृतवन्तौ।
#SPORTS #Sanskrit #GB
Read more at BBC.com