वेमौत् हाफ् मारथान

वेमौत् हाफ् मारथान

KeeP 106

सदर्न्-प्रीमियर्-लीग्-क्रीडायां डोर्चॆस्टर्, बीकन्स्फील्ड्-नगरे 2 गोल्स्-तः 1 अर्ध-समय-अभावं पर्यवर्त्य, होल्लवे-पार्क्-मध्ये 4-3 विजेतानां रण्-औट् कृतवान्। मेग्पीस् इत्येते विल् स्पेच्, ल्यूक् पार्डो, मार्कस् डेव् तथा राम् इत्यस्य स्वीयगोल् इत्येतैः गोल् कृतवन्तः। वेसेक्स्-प्रीमियर्-लीग्-क्रीडायां पोर्ट्ल्याण्ड्-युनैटेड्-सङ्घः ग्रोव्-कार्नर्-नगरे पीटर्स्फील्ड्-सङ्घस्य आतिथ्यं कृतवान्, परन्तु क्रीडा गोलरहितः आसीत्।

#SPORTS #Sanskrit #GB
Read more at KeeP 106