रेनेल् ब्रूक्स्-मून् 2000 तमात् वर्षात् स्यान्-फ़्रांसिस्को-जायण्ट्स् बेस्बाल्-दलस्य उद्घोषकः अस्ति। ब्रूक्स् मून् इत्येषा वर्ल्ड्-सीरीस्-क्रीडायां घोषिता द्वितीया महिला अस्ति।
#SPORTS #Sanskrit #SA
Read more at The Mercury News