लियोन्-कौण्टि राज्य-च्याम्पियन्शिप्-क्रीडायां विजयं प्राप्नोत्

लियोन्-कौण्टि राज्य-च्याम्पियन्शिप्-क्रीडायां विजयं प्राप्नोत्

Your Sports Edge

लियोन्-मण्डलम् हार्लन्-मण्डलम् 67-58 पराजित्य प्रथमं राज्य-च्याम्पियन्शिप् जितवान्। कैल् जोन्स् इत्येषः 2022-23 सत्रात् पूर्वं लियोन्-कौण्टीतः मुख्यप्रशिक्षकः अभवत्। ट्राविस् पेरी स्वपितुः कृते तथा च बाल्यस्नेहितैः ब्राडी शोल्डर्स् तथा ज्याक् रेडिक् इत्येतैः सह क्रीडितुम् गृहे एव स्थितवान्। ट्रेण्ट् नूह् नामकः दक्षिण-केरोलिना-दलस्य सदस्यः अपि तथैव कृतवान्।

#SPORTS #Sanskrit #AE
Read more at Your Sports Edge