माञ्चेस्टर् युनैटेड्-दलस्य अमाद् डियालो अतिरिक्तकाले स्कोर् कृतवान्

माञ्चेस्टर् युनैटेड्-दलस्य अमाद् डियालो अतिरिक्तकाले स्कोर् कृतवान्

Sky Sports

अमाद् डियालो इत्येषः लिवर्पूल्-विरुद्धं अतिरिक्त-समय-विजेतृ-गोल् कृतवान्। ओल्ड्-ट्राफोर्ड्-क्वार्टर्-फ़ैनल्-क्रीडायाः प्रगतिात् लिवर्पूल्-क्रीडा निमेषान् दूरे आसीत्। अलेक्सिस् म्याक् आलिस्टर्, मोहम्मद् सलाह् च युनैटेड्-दलं अग्रे स्थापितवन्तः।

#SPORTS #Sanskrit #IE
Read more at Sky Sports