डेम् लौरा केनी इत्येषा सैक्लिङ्ग्-क्रीडायाः निवृत्तिं घोषयति। 31 वर्षीयः पञ्च ओलिम्पिक्-स्वर्णपदकाः सप्त विश्व-च्याम्पियन्शिप्-उपाधयः च प्राप्नोत्। सा जुलैमासे द्वितीयं शिशुं जनयत् तथा च पूर्वं प्यारिस्-नगरे चतुर्थं ओलिम्पिक्-क्रीडां लक्ष्यीकरोति स्म।
#SPORTS #Sanskrit #IE
Read more at BBC.com