शिक्षा-क्रीडा-अनुसंधानस्य सामान्य-निरीक्षणालयस्य प्रतिवेदनस्य अनन्तरं फेब्रुवरी-मासे नोल्-ले-ग्राट् इत्येषः राजिनामा दत्तवान्। डिसेम्बर्-मासे फ़्रान्स्-देशस्य न्यायव्यवस्था क्रीडामन्त्रीं अमेली ओडिया-कास्टेरा इत्येतां प्रति दोषारोपणं कृतवती। 2024 तमवर्षस्य प्यारिस्-ओलिम्पिक्-क्रीडायाः केवलं चतुर्मासपूर्वमेव एषा स्थितिः आगच्छति।
#SPORTS #Sanskrit #SG
Read more at Insidethegames.biz