एटलेटिको माड्रिड् वि. एस्. एफ्. सि. बार्सिलोना पूर्वावलोकन

एटलेटिको माड्रिड् वि. एस्. एफ्. सि. बार्सिलोना पूर्वावलोकन

CBS Sports

एटलेटिको म्याड्रिड्, एफ्. सि. बार्सिलोना च रविवासरे मेट्रोपालिटानो-क्रीडागृहे समागमिष्यन्ति। डियेगो सिमियोन् इत्यस्य पक्षः सम्प्रति अथ्लॆटिक् बिल्बावोः एक-अङ्कात् परं पञ्चमे स्थाने अस्ति, यदा ज़ावी इत्यस्य पुरुषाणां कृते गिरोना इत्येतां द्वितीयस्थानं प्राप्तुं अवसरः अस्ति। एन्टोयिन् ग्रीज़्मन् इत्येषः इण्टर् इत्यनेन सह अपि सम्मुखीकुर्यात् इति अपेक्ष्यते तथा सः रविवासरे आरभेत इति अपेक्ष्यते।

#SPORTS #Sanskrit #SG
Read more at CBS Sports