प्रेम तथा बेस्बाल्-आकर्षणस्य शक्ति

प्रेम तथा बेस्बाल्-आकर्षणस्य शक्ति

The Christian Science Monitor

जापानीजनाः "ऐ लव् यू" इति हिट्-दूरदर्शन-श्रृङ्खलायाः कृते कष्टम् अनुभवन्ति, यस्मिन् आकर्षकः कोरियन्-अभिनेता चे-जोङ्ग्-हेयोप् अस्ति। तस्य पात्रस्य कार्यक्रमस्य जापानी-महिला-नायक्या सह प्रणयस्य रीतिः जापानी-जनेषु कोरियन्-भाषां शिक्षयितुं, कोरियन्-डेटिङ्ग्-शैल्याः स्वीकरणार्थं च जनसम्मर्दं जनयति।

#SPORTS #Sanskrit #CA
Read more at The Christian Science Monitor