ट्रूहूप् पोड्कास्ट्ः स्पाटिफ़ै, एप्पल्, अत्

ट्रूहूप् पोड्कास्ट्ः स्पाटिफ़ै, एप्पल्, अत्

TrueHoop

क्लीव्ल्याण्ड् केवेलियर्स् इत्यस्य प्रशिक्षकः जे. बी. बिकर्स्टाफ़् इत्येषः अवदत् यत् सः गत-सत्रस्य जूजु-क्रीडकानां धमकाः प्राप्तवान् तथा एन्. बी. ए. इत्यस्मै सूचितवान्। द असोसियेटड् प्रेस्ः क्लीव्ल्याण्ड् केवल्सेर्स् इत्यस्य प्रशिक्षकः अवदत् यत् जूजु-क्रीडकः तेन सह सम्पर्कम् अकरोत् इति।

#SPORTS #Sanskrit #CA
Read more at TrueHoop