विन्निपेग्-नगरे प्रोविन्शियल्-ए. ए. ए. है-स्कूल्-वर्सिटी-बास्केट्बाल्-च्याम्पियन्शिप्-स्पर्धायाः अन्तिम-स्पर्धायां गार्डन्-व्याली-बालिकाः स्यान्फोर्ड्-इत्यनेन सह तथा गार्डन्-व्याली-बालकौ एल्म्वुड्-इत्यनेन सह सम्मुखीकृताः भविष्यन्ति। ग्लेनबोरो-नगरे ए-बालिका-च्याम्पियन्शिप्-क्रीडायाः समाश्वास-अन्तिमस्पर्धायां रोसेनोर्ट्, फ़्लिन् फ़्लोन्-नगरस्य हेप्नोट्-कालेजियेट्-इत्यनेन सह युद्ध्यति। तृतीयस्थान-क्रीडायां डफरिन् क्रिस्टियन्, वावनेसा इत्यनया सह युद्ध्यति।
#SPORTS #Sanskrit #NA
Read more at PembinaValleyOnline.com