गतसप्ताहे ए. ए. बालक-बालिका-राज्य-बास्केट्बाल्-प्रतियोगितायाः प्राक् बिस्मार्क्-सार्वजनिक-विद्यालयाः आक्रमणम् अकुर्वन्। नार्थ्-डकोटा-हाई-स्कूल्-एक्टिविटिज़्-असोसियेशन् इति संस्था प्रशंसकाणां व्यवहारस्य उन्नतेः कृते एकवर्षात् अधिककालात् कार्यं कुर्वती अस्ति। गतवर्षे जेम्स्टौन्-बिस्मार्क्-है-क्रीडायाः अनन्तरं प्रशंसकाणां दुर्व्यवहारस्य प्रकरणानि सूचितानि सन्ति।
#SPORTS #Sanskrit #MY
Read more at Bismarck Tribune