7, 000 वर्षेभ्यः पूर्वं पश्चिम-अन्टार्कटिक्-हिमफलकः पुनः प्राप्तः

7, 000 वर्षेभ्यः पूर्वं पश्चिम-अन्टार्कटिक्-हिमफलकः पुनः प्राप्तः

ScienceAlert

उच्च-उत्सर्जन-परिदृश्येषु प्रचलिताः वायुगुण-प्रतिरूपाणि समुद्र-हिमस्य निर्माणं, गभीर-समुद्र-मिश्रणं च न्यूनीकरणं दर्शयन्ति। समुद्रस्य तापमानेषु परिवर्तनेन अतीते पश्चिम-अन्टार्क्टिका-देशस्य हिमशिखरस्य निवृत्तेः उत्तमं विवरणं दीयते। अनेन समुद्रस्य शीतलतः उष्णं प्रति परिवर्तनं भवितुम् अर्हति, यस्य कारणेन सहस्रशः वर्षाणाम् पूर्वं समुद्रः व्यापकरूपेण निवृत्तः अभवत्।

#SCIENCE #Sanskrit #PE
Read more at ScienceAlert