मैक्रोप्लास्टिक्स् इत्येतानि प्रायः सर्वत्र दृश्यन्ते, समुद्रस्य गभीरेभ्यः आरभ्य अन्टार्क्टिका-समीपस्थेषु दूरस्थेषु प्रदेशेषु अपि च मानवेषु अपि। यथा तेषां अध्ययनम् सैन्स् अड्वान्सस् इत्यस्मिन् विस्तृतरूपेण प्रकाशितम्, संशोधकाः त्रिषु सरोवराणां अधोभागात् अवसादनस्य मूलसाम्पल् इत्येतान् खनयन्। पिङ्कु-सरोवरः, उस्मा-सरोवरः च हिमनदीय-अवक्षेपेषु स्थिताः सन्ति, सेक्सु-सरोवरः राजधानीनगरस्य पेयजलव्यवस्थायाः भागः अस्ति।
#SCIENCE #Sanskrit #VE
Read more at The Cool Down